NCERT Sanskrit Class 10 Chapter 10 - अन्योक्तयः
- samskritasabha
- Apr 16, 2024
- 3 min read
दशमः पाठः
अन्योक्तयः
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 10 Sanskrit Chapter 10 - अन्योक्तयः
Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) कस्य शोभा एकेन राजहंसेन भवति?
उत्तरम् - सरसः।
(ख) सरसः तीरे के वसन्ति?
उत्तरम् - बकसहस्रम्।
(ग) कः पिपासितः म्रियते?
उत्तरम् - चातकः।
(घ) के रसालमुकुलानि समाश्रयन्ते ?
उत्तरम् - भ्रमराः।
(ङ) अम्भोदाः कुत्र सन्ति ?
उत्तरम् - गगने।
2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) सरसः शोभा केन भवति?
उत्तरम् - सरस- शोभाः राजहंसेन भवति।
(ख) चातकः किमर्थं मानी कथ्यते ?
उत्तरम् - चातकः केवलं पुरन्दरं याचते अथवा वने पिपासितो म्रियते।
(ग) मीन- कदा दीनां गतिं प्राप्नोति?
उत्तरम् - यदा सरोवरः सङ्कोचमञ्चति तदा मीनः दीनां गतिं प्राप्नोति।
(घ) कानि पूरयित्वा जलदः रिक्तः भवति?
उत्तरम् - नानानदीनदशतानि पूरयित्वा जलदः रिक्तः भवति।
(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति ?
उत्तरम् - केचित् अम्भोदाः वृष्टिभिः वसुधां आर्द्रयन्ति।
3.अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
उत्तरम् - मालाकारः कैः तरोः पुष्टिं करोति?
(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तरम् - भृङ्गाः कानि समाश्रयन्ते ।
(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तरम् - के अम्बरपथम् आपेदिरे?
(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तरम् - कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?
(ङ) चातकः वने वसति।
उत्तरम् - चातकः कुत्र वसति?
4.अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत –
(अ) तोयैरल्पैरपि ........................ वारिदेन।
भावार्थः - हे मालाकार ! ग्रीष्मकाले यदा सूर्यस्य तीक्ष्णतेजसि अपि अस्य वृक्षस्य पोषणं भवता किञ्चित् जलप्रदानेन वा कृतम् । किं वर्षाऋतौ मेघेन पोषणं उत्पद्येत, यः जगतः सर्वतः जलधाराणाम् अधः वर्षति ?
(आ) रे रे चातक ........................ दीनं वचः।
भावार्थः - अहो मम मित्र ! चातक ! सावधानेन मनसा क्षणं शृणुत, आकाशे बहवः मेघाः सन्ति, परन्तु ते सर्वे समानाः न सन्ति। केचिद् मेघाः वृष्ट्या भूमिम् आर्द्रां कुर्वन्ति, केचित् वृथा गर्जन्ति । अतः यं पश्यसि तस्य पुरतः दीनवचनं मा वद, सर्वेऽपि समानाः न स्युः ।
5.अधोलिखितयोः श्लोकयोः अन्वयं लिखत –
(अ) आपेदिरे .................... कतमां गतिमभ्युपैति॥
उत्तरम् -
अन्वयः - पतङ्गाः अम्बरपथम् परितः आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते । सरः त्वयि सङ्कोचम् अञ्चति, हन्त दीनदीन: मीनः नु कतमां गतिम् अभ्युपैतु ।
(आ) आश्वास्य .................... सैवतवोत्तमा श्रीः॥
उत्तरम् -
अन्वयः - तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य, उद्दामदावविधुराणि काननानि च (आश्वास्य), नानानदीनदशतानि पूरयित्वा च हे जलद ! यत् रिक्तः असि तव सा एव उत्तमा श्रीः ।
6.उदाहरणमनुसृत्य सन्धिं/सन्धिविच्छेदं वा कुरुत
(i) यथा- अन्य + उक्तयः = अन्योक्तयः
(क) ........ + ........ = निपीतान्यम्बूनि
(ख) ........ + उपकारः = कृतोपकारः
(ग) तपन + ........ = तपनोष्णतप्तम्
(घ) तव + उत्तमा = ........
(ङ) न + एतादृशाः = ........
उत्तराणि -
(क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि
(ख) कृत + उपकारः = कृतोपकारः
(ग) तपन + उष्णतप्तम् = तपनोष्णतप्तम्
(घ) तव + उत्तमा = तवोत्तमा
(ङ) न + एतादृशाः = नैतादृशाः।
(ii) यथा – पिपासितः + अपि = पिपासितोऽपि
(क) ........ + ........= कोऽपि
(ख) ........+ ........= रिक्तोऽसि
(ग) मीनः + अयम् = ........
(घ) सर्वे + अपि = ........
उत्तराणि -
(क) कः + अपि = कोऽपि
(ख) रिक्तः + असि = रिक्तोऽसि
(ग) मीनः + अयम् = मीनोऽयम्
(घ) सर्वे + अपि = सर्वेऽपि
(iii) यथा – सरसः + भवेत् = सरसो भवेत्
(क) खगः + मानी = ........
(ख) ........ + नु = मीनो नु
(ग) पिपासितः + वा = ........
(घ) ........+ ........ = पुरतो मा
उत्तराणि -
(क) खगः + मानी = खगो मानी
(ख) मीनः + नु = मीनो नु
(ग) पिपासितः + वा = पिपासितो वा
(घ) पुरतः + मा = पुरतो मा
(iv) यथा – मुनिः + अपि = मुनिरपि
(क) तोयैः + अल्पैः = ........
(ख) ........ + अपि = अल्पैरपि
(ग) तरोः + अपि = ........
(घ) ........ + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति।
उत्तराणि -
(क) तोयैः + अल्पैः = तोयैरल्पैः
(ख) अल्पैः + अपि = अल्पैरपि
(ग) तरोः + अपि = तरोरपि
(घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति।
7.उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत –
विग्रहपदानि समस्तपदानि
यथा – पीतं च तत् पङ्कजम् = पीतपङ्कजम्
(क) राजा च असौ हंसः = ........
(ख) भीमः च असौ भानुः = ........
(ग) अम्बरम् एव पन्थाः = ........
(घ) उत्तमा च इयम् श्रीः = ........
(ङ) सावधानं च तत् मनः, तेन = ........
उत्तरम् -
(क) राजा च असौ हंसः = राजहंसः
(ख) भीमः च असौ भानुः = भीमभानुः
(ग) अम्बरम् एव पन्थाः = अम्बरपथम्
(घ) उत्तमा च इयम् श्रीः = उत्तमश्रीः
(ङ) सावधानं च तत् मनः, तेन = सावधानमनसा
Comments