NCERT Sanskrit Class 6 Chapter - 13 अहह आः च
- samskritasabha
- Dec 21, 2023
- 2 min read
Updated: Jan 27, 2024
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 13 - अहह आः च
Ruchira (रुचिरा) Textbook Questions and answers
Syllabus based on NCERT 2023-24
1.अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत –
क ख
हस्ते – अकस्मात्
सद्यः – पृथ्वीम्
सहसा – गगनम्
धनम् – शीघ्रम्
आकाशम् – करे
धराम् – द्रविणम्
उत्तरम् :
क ख
हस्ते – करे।
सद्यः – शीघ्रम्।
सहसा – अकस्मात्।
धनम् – द्रविणम्।
आकाशम् – गगनम्
धराम् – पृथ्वीम्।
2. मञ्जूषातः उचितं विलोमपदं चित्वा लिखत –
( प्रविशति सेवकः मूर्खः नेतुम् नीचैः दुःखिताः )
(क) चतुरः ...............
(ख) आनेतुम् ...............
(ग) निर्गच्छति ...............
(घ) स्वामी ...............
(ङ) प्रसन्नः ...............
(च) उच्चैः ...............
उत्तरम् :
(क) चतुरः – मूर्खः।
(ख) आनेतुम् – नेतुम्।
(ग) निर्गच्छति – प्रविशति।
(घ) स्वामी – सेवकः।
(ङ) प्रसन्नः – दुःखितः।
(च) उच्चैः – नीचैः।
3. मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत –
( इव अपि एव च उच्चैः )
(क) बालका: बालिकाः ............... क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ............... गर्जन्ति।
(ग) बकः हंसः ............... श्वेतः भवति।
(घ) सत्यम् ............... जयते।
(ङ) अहं पठामि, त्वम् ............... पठ।
उत्तरम् :
(क) बालका: बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः उच्चैः गर्जन्ति।
(ग) बकः हंसः इव श्वेतः भवति।
(घ) सत्यम् एव जयते।
(ङ) अहं पठामि, त्वम् अपि पठ।
4. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत –
(क) अजीज: गृहं गन्तुं किं वाञ्छति?
उत्तरम् : अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
उत्तरम् : स्वामी चतुरः आसीत्।
(ग) अजीजः कां व्यथां श्रावयति?
उत्तरम् : अजीजः वृद्धां व्यथां श्रावयति।
(घ) अन्या मक्षिका कुत्र दशति?
उत्तरम् : अन्या मक्षिका मस्तके दशति।
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तरम् : स्वामी अजीजाय धनं दातुं न इच्छति।
5. निर्देशानुसारं लकारपरिवर्तनं कुरुत –
यथा – अजीजः परिश्रमी आसीत्। (लट्लकारे) - अजीजः परिश्रमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे) ...............................
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ...............................
(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ...............................
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे) ...............................
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ...............................
उत्तरम् :
(क) अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्नोति।
(ग) स्वामी उच्चैः अवदत्।
(घ) अजीजः पेटिका ग्रहीष्यति।
(ङ) त्वम् उच्चैः पठ।
6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत
(क) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीज: पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
उत्तरम् :
(क) अजीजः सरलः परिश्रमी च आसीत्।
(ख) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ग) अजीजः पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी. अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
Comentários