NCERT Sanskrit Class 6 chapter 3 - शब्दपरिचयः - 3
- samskritasabha
- Dec 21, 2023
- 2 min read
Updated: Dec 24, 2023
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 3 शब्दपरिचयः - 3
Ruchira (रुचिरा) Textbook Questions and answers
Chapter 1 introduces neuter words with appropriate pronouns in Sanskrit.
1. (क) उच्चारणं कुरुत।
फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा-
प् + अ + र् + ण् + अ + म् =पर्णम्
ख + अ + न् + इ + त् + र् + अ + म् =खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ =पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ =पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् =कङ्ककम्
(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
यथा-
व्यजनम् =व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् =प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् =भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि =न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् =व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् =उ + प् + अ + न + ए + त् + र् + अ + म्
3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-


उत्तराणि
आम्रम् Mango
पर्णम् Leaf
व्यजनम् Fan
करवस्त्रम् Hand Kerchief
सूत्रम् Thread
छत्रम् Umbrella
4. चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?

फलं पतति
मयूरौ किॆं कुरुतः?

मयूरौ नृत्यतः
एते के स्तः ?

एते क्रीडनके स्तः।
बालिकाः किं कुर्वन्ति?

बालिकाः पठन्ति।
कानि विकसन्ति?

पुष्पाणि विकसन्ति।
5. निर्देशानुसारं वाक्यानि रचयत −
यथा-एतत् पतति।(बहुवचने) – एतानि पतन्ति।
(क) एते पर्णे स्तः।(बहुवचने) – एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति।(बहुवचने) – मयूराः नृत्यन्ति।
(ग) एतानि यानानि।(द्विवचने) – एते यानम्
(घ) छात्रे लिखतः।(बहुवचने) – छात्राः लिखन्ति।
(ङ) नारिकेलं पतति।(द्विवचने) – नारिकेले पततः
6. उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले - विकसति
पवनः - नृत्यन्ति
पुष्पम् - उत्पतति
खगः - वहति
मयूराः - गर्जन्ति
सिंहाः - कूजतः
उत्तराणि -
कोकिले - कूजतः
पवनः - वहति
पुष्पम् - विकसति
खगः - उत्पतति
मयूराः - नृत्यन्ति
सिंहाः - गर्जन्ति
Comentarios