top of page

NCERT Sanskrit Class 6 Chapter 4 - विद्यालयः

Updated: Dec 24, 2023

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

Ruchira (रुचिरा) Textbook Questions and answers



1. उच्चारणं कुरुत।


अहम् आवाम् वयम्

माम् आवाम् अस्मान्

मम आवयोः अस्माकम्

त्वम् युवाम् यूयम्

त्वाम् युवाम् युष्मान्

तव युवयोः युष्माकम्


2. निर्देशानुसारं परिवर्तनं कुरुत


यथा-अहं पठामि। (बहुवचने) वयं पठामः


(क) अहं नृत्यामि। (बहुवचने) वयं नृत्यामः

(ख) त्वं पठसि। (बहुवचने) यूयं पठथ

(ग) युवां क्रीडथः। (एकवचने) त्वं क्रीडसि

(घ) आवां गच्छावः। (बहुवचने) वयं गच्छामः

(ङ) अस्माकं पुस्तकानि। (एकवचने) मम पुस्तकम्

(च) तव गृहम्। (द्विवचने) युवयोः गृहे


3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत


(क)................. पठामि। (वयम्/अहम्) - अहम्

(ख) ..................गच्छथः। (युवाम्/यूयम्) -युवाम्

(ग) एतत् ……………… पुस्तकम्। (माम्/मम) -मम

(घ) …………… क्रीडनकानि। (युष्मान्/युष्माकम्) -युष्माकम्

(ड) ……………… छात्रे स्वः। (वयम्/आवाम्) -आवाम्

(च) एषा …………… लेखनी। (तव/त्वाम्) -तव


4. क्रियापदैः वाक्यानि पूरयत-


(पठसि धावामः गच्छावः क्रीडथः लिखामि पश्यथ)


(क) त्वं …………… - पठसि

(ख) आवां …………… - गच्छावः

(ग) यूयं …………… - पश्यथ

(घ) अहं …………… - लिखामि

(ङ) युवां …………… - क्रीडथः

(च) वयं …………… - धावामः।


5. उचितपदैः वाक्यनिर्माणं कुरुत

(मम तव आवयोः युवयोः अस्माकम् युष्माकम्)


यथा- एषा मम पुस्तिका।


(क) एतत् ……………… गृहम्

(ख) ………………….. मैत्री दृढा।

(ग) एषः …………. विद्यालयः।

(घ) एषा ……….. अध्यापिका।

(ङ) भारतम् …………… देश:

(च) एतानि ……………… पुस्तकानि।


उत्तराणि


(क) तव

(ख) आवयोः

(ग) मम

(घ) युवयोः

(ङ) अस्माकम्

(च) युष्माकम्


6. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत

यथा – एषः – एते

(क) सः – ………….

(ख) ताः – ………….

(ग) एताः – ………….

(घ) त्वम् – ………….

(ङ) अस्माकम् – ………….

(च) तव – ………….

(छ) एतानि – ………….


उत्तराणि

(क) ते

(ख) सा

(ग) एषा

(घ) यूयम्

(ङ) मम

(च) युष्माकम्

(छ) एतत्


7.(क) वार्तालापे रिक्तस्थानानि पूरयत

यथाप्रियंवदा – शकुन्तले! त्वं किं करोषि?


शकुन्तला – प्रियंवदे! ……. नृत्यामि, …….. किं करोषि?

- अहं, त्वं


प्रियंवदा – शकुन्तले! ………. गायामि। किं ……….. न गायसि?

- अहं, त्वं


शकुन्तला – प्रियंवदे! ……. न गायामि। ……. तु नृत्यामि।

- अहं, अहं


प्रियंवदा – शकुन्तले! किं ………. माता नृत्यति।

- तव


शकुन्तला – आम्, …….. माता अपि नृत्यति।

- मम


प्रियंवदा – साधु, ……. चलावः।

- आवाम्


(ख) उपयुक्तेन अर्थेन सह योजयत

शब्दः – अर्थः

सा – तुम दोनों का

तानि – तुम सब

अस्माकम् – मेरा

यूयम् – वह (स्त्रीलिङ्ग)

आवाम् – तुम्हारा

मम – वे (नपुंसकलिङ्ग)

युवयोः – हम दोनों

तव – हमारा

उत्तराणि - 

सा - वह (स्त्रीलिङ्ग)

तानि - वे (नपुंसकलिङ्ग)

अस्माकम् - हमारा

यूयम् - तुम सब

आवाम् - हम दोनों

मम - मेरा

युवयोः - तुम दोनों का

तव - तुम्हारा


Comments


bottom of page