top of page

NCERT Sanskrit Class 6 Chapter 5 - वृक्षाः

Updated: Dec 24, 2023

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 6 Sanskrit Chapter 5 वृक्षाः

Ruchira (रुचिरा) Textbook Questions and answers


1. वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्

यथा - वनम् वने वनानि

जलं जले जलानि

बिम्बम् बिम्बे बिम्बानि

यथा - वृक्षम् वृक्षौ वृक्षान्

पवनम् पवनौ पवनान्

जनम् जनौ जनान्


2. कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा - अहं रोटिकां खादामि। (रोटिका)

(क) त्वं …………. पिबसि। (जल)

(ख) छात्रः …………… पश्यति। (दूरदर्शन)

(ग) वृक्षाः …………….. पिबन्ति। (पवन)

(घ) ताः …………… लिखन्ति। (कथा)

(ङ) आवाम् …………… गच्छावः। (जन्तुशाला)


उत्तराणि

(क) जलम्

(ख) दूरदर्शनम्

(ग) पवनम्

(घ) कथां

(ङ) जन्तुशालाम्


3. अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-

(क) वृक्षाः नभः शिरस्सु वहन्ति।

(ख) विहगाः वृक्षेषु कूजन्ति।

(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

(घ) कृषक: अन्नानि उत्पादयति।

(ङ) सरोवरे मत्स्याः सन्ति।


उत्तराणि

(क) वृक्षाः

(ख) विहगाः

(ग) वृक्षाः

(घ) कृषकः

(ङ) मत्स्याः


4. प्रश्नानामुत्तराणि लिखत -

(क) वृक्षाः कैः पातालं स्पृशन्ति?

(क) वृक्षाः पादैः पातालं स्पृशन्ति।


(ख) वृक्षाः किं रचयन्ति?

(ख) वृक्षाः वनं रचयन्ति।


(ग) विहगाः कुत्र आसीनाः।

(ग) विहगाः शाखादोलायाम् आसीनाः।


(घ) कौतुकेन वृक्षाः किं पश्यन्ति?

(घ) वृक्षाः कौतुकेन स्वप्रतिबिम्बम् पश्यन्ति।


5. समुचितैः पदैः रिक्तस्थानानि पूरयत-


विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्


प्रथमा गजः गजौ गजाः

अश्वः अश्वौ अश्वाः


द्वितीया सूर्यम् सूर्यौ सूर्यान्

चन्द्रं चन्द्रौ चन्द्रान्


तृतीया विडालेन विडालाभ्याम् विडालैः

मण्डूकेन मण्डूकाभ्याम् मण्डूकैः


चतुर्थी सर्पाय सर्पाभ्याम् सर्पेभ्यः

वानराय वानराभ्याम् वानरेभ्यः


पञ्चमी मोदकात् मोदकाभ्याम् मोदकेभ्यः

वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः


षष्ठी जनस्य जनयोः जनानाम्

शुकस्य शुकयोः शुकानाम्


सप्तमी शिक्षके शिक्षकयोः शिक्षकेषु

मयूरे मयूरयोः मयूरेषु


सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!

हे नर्तक! हे नर्तकौ! हे नर्तकाः!


6. भिन्नप्रकृतिकं पदं चिनुत-


(क) गङ्गा, लता, यमुना, नर्मदा। - लता


(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्। - चित्रम्

(ग) लेखनी, तूलिका, चटका, पाठशाला। - चटका


(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्। - मोदकम्

Comentarios


bottom of page