NCERT Sanskrit Class 6 Chapter 7 - बकस्य प्रतीकारः
- samskritasabha
- Dec 21, 2023
- 1 min read
Updated: Dec 24, 2023
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतीकारः
Ruchira (रुचिरा) Textbook Questions and answers
अभ्यासः
1. उच्चारणं कुरुत
यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कदा श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र च प्रातः सायम्
2. मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
(अद्य अपि प्रातः कदा सर्वदा अधुना)
(क) ......................... भ्रमणं स्वास्थ्याय भवति।
(ख) ......................... सत्यं वद।
(ग) त्वं ..................... मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ............................ तेन सह गच्छामि।
(ङ) ............................. विज्ञानस्य युगः अस्ति।
(च) ............................. रविवासरः अस्ति।
उत्तराणि
(क) प्रातः भ्रमणं स्वास्थ्याय भवति।
(ख) सर्वदा सत्यं वद।
(ग) त्वं कदा मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि।
(ङ) अधुना विज्ञानस्य युगः अस्ति।
(च) अद्य रविवासरः अस्ति।
3. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) शृगालस्य मित्रं कः आसीत्?
(क) शृगालस्य मित्रं बकः आसीत्।
(ख) स्थालीतः कः भोजनं न अखादत्?
(ख) स्थालीतः बकः भोजनं न अखादत्।
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभावः कीदृशः भवति?
(घ) शृगालस्य स्वभावः कुटिलस्वभावः भवति।
4. पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
यथा - शत्रुः मित्रम्
सुखदम् ...............................
दुर्व्यवहारः ...............................
शत्रुता ...............................
सायम् ...............................
अप्रसन्नः ...............................
असमर्थः ...............................
उत्तराणि
सुखदम् – दु:खदम्
दुर्व्यवहारः – सद्व्यवहारः
शत्रुता – मित्रता
सायम् – प्रातः
अप्रसन्न – प्रसन्नः
असमर्थः – समर्थः
5. मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-

उत्तराणि

6. तत्समशब्दान् लिखत-
यथा- सियार – शृगालः
कौआ ………….
मक्खी ………….
बन्दर ………….
बगुला ………….
चोंच ………….
नाक ………….
उत्तराणि
सियार शृगालः
कौआ काकः
मक्खी मक्षिका
बन्दर वानरः
बगुला बकः
चोंच चञ्चुः
नाक नासिका
Comentarios