NCERT Sanskrit Class 7 Chapter 12 - अमृतं संस्कृतम्
- samskritasabha
- Jan 29, 2024
- 2 min read
द्वादशः पाठः
अमृतं संस्कृतम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 12 - अमृतं संस्कृतम्
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत
उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् वाङ्मये
विद्यमानाः अर्थशास्त्रम्
2. प्रश्नानाम् एकपदेन उत्तराणि लिखत
(क) का भाषा प्राचीनतमा?
(ख) शून्यस्य प्रतिपादनं कः अकरोत्?
(ग) कौटिल्येन रचितं शास्त्रं किम्?
(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
(ङ) का: अभ्युदयाय प्रेरयन्ति?
उत्तराणि :
(क) संस्कृतभाषा
(ख) आर्यभट :
(ग) अर्थशास्त्रम्
(घ) संस्कृतभाषा:
(ङ) सूक्तयः।
3. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) सङ्कणकस्य कृते सर्वोत्तमा भाषा का?
उत्तरम् : संस्कृतं सङ्गणकस्य कृते सर्वोत्तमा भाषा वर्तते।
(ख) संस्कृतस्य वाङ्मयं कैः समद्धमस्ति?
उत्तरम् :: संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्वैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।
(ग) संस्कृतं किं शिक्षयति?
उत्तरम् : संस्कृतं सर्वभूतेषु आत्मवत् व्यवहारं कर्तुं शिक्षयति।
(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?
उत्तरम् :संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति, अतः अस्माभिः संस्कृतं पठनीयम्।
4. इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत।
गति (प्रथमा) गतिः गती गतयः
मति (प्रथमा) .......... .......... मतयः
बुद्धि (द्वितीया) बुद्धिम् बुद्धी बुद्धी:
प्रीति (द्वितीया) .......... प्रीती ..........
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) .......... .......... शान्तिभिः
मति (चतुर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चतुर्थी) ....../...... प्रकृतिभ्याम् ..........
कीर्ति (पञ्चमी) कीर्त्या: /कीर्ते: कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) ....../...... गीतिभ्याम् ..........
सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी) ....../...... .......... कृतीनाम्
धृति (सप्तमी) धृतौ / धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/....... .......... ..........
मति (सम्बोधन) हे मते! हे मती! हे मतयः!
उत्तराणि
गति (प्रथमा) गतिः गती गतयः
मति (प्रथमा) मतिः मती मतयः
बुद्धि (द्वितीया) बुद्धिम् बुद्धी बुद्धी:
प्रीति (द्वितीया) प्रीतिम् प्रीती प्रीतीः
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) शान्त्या शान्तिभ्याम् शान्तिभिः
मति (चतुर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चतुर्थी) प्रकृत्यै/प्रकृतये प्रकृतिभ्याम् प्रकृतिभ्यः
कीर्ति (पञ्चमी) कीर्त्या: /कीर्ते: कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) गीत्याः/गीतेः गीतिभ्याम् गीतिभ्यः
सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी) कृतेः/कृत्याः कृत्योः कृतीनाम्
धृति (सप्तमी) धृतौ / धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/भीत्याम् भीत्योः भीतिषु
मति (सम्बोधन) हे मते! हे मती! हे मतयः!
5.रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(क) संस्कृते ज्ञानविज्ञानयो: निधिः सुरक्षितोऽस्ति।
(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उत्तरम् :
प्रश्न निर्माणम् –
(क) संस्कृते ज्ञानविज्ञानयोः कः सुरक्षितोऽस्ति?
(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?
(ग) शल्यक्रियायाः वर्णनं कस्मिन् अस्ति?
(घ) कान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्?
6. उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत
पदानि | विभक्तिः | वचनम् |
यथा - संस्कृतेः | षष्ठी | एकवचनम् |
गतिः | ................. | ................. |
नीतिम् | ................. | ................. |
सूक्तयः | ................. | ................. |
शान्त्या | ................. | ................. |
प्रीत्यै | ................. | ................. |
मतिषु | ................. | ................. |
उत्तराणि
पदानि | विभक्तिः | वचनम् |
यथा - संस्कृतेः | षष्ठी | एकवचनम् |
गतिः | प्रथमा | एकवचनम् |
नीतिम् | द्वितीया | एकवचनम् |
सूक्तयः | प्रथमा | बहुवचनम् |
शान्त्या | तृतीया | एकवचनम् |
प्रीत्यै | चतुर्थी | एकवचनम् |
मतिषु | सप्तमी | बहुवचनम् |
7. यथायोग्यं संयोज्य लिखत –
क ख
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्र रचितम्।
संस्कृतम् चरकसुश्रुतयो: योगदानम्।
सूक्तयः आर्यभटः।
उत्तरम् :
क ख
कौटिल्येन अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे चरकसुश्रुतयो: योगदानम्।
शून्यस्य आविष्कर्ता आर्यभटः।
संस्कृतम् ज्ञानविज्ञानपोषकम्।
सूक्तयः अभ्युदयाय प्रेरयन्ति।
Comments