NCERT Sanskrit Class 7 Chapter 9 - विश्वबन्धुत्वम्
- samskritasabha
- Jan 27, 2024
- 1 min read
Updated: Jan 29, 2024
नवमः पाठः
विश्वबन्धुत्वम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 9 - विश्वबन्धुत्वम्
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत
दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति
2. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
[ परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे ]
स्वकीयम् – ______
अवरुद्धः – ______
कुटुम्बकम् – _____
अन्यस्य – ______
अपहाय – _____
समृद्धम् – _____
दु:खम् – _____
निखिले – _____
उत्तरम् :
स्वकीयम् – आत्मानम्
अवरुद्धः – बाधितः।
कुटुम्बकम् – परिवारः
अन्यस्य – परस्य
अपहाय – त्यक्त्वा
समृद्धम् – सम्पन्नम्
दु:खम् – कष्टम्
निखिले – सम्पूर्णं
3. रेखाङ्कितानि पदानि संशोध्य लिखत-
(क) छात्रा: क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
(ख) ते बालिका: मधुरं गायन्ति।
(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
(घ) त्वं किं नाम?
(ङ) गुरुं नमः।
उत्तराणि :
(क) कन्दुकेन
(ख) ताः
(ग) पुस्तकालयात्
(घ) तव
(ङ) गुरवे।
4. मञ्जूषातः विलोमपदानि चित्वा लिखत-
[ अधुना मित्रतायाः लघुचेतसाम् गृहीत्वा दुःखिनः दानवाः ]
शत्रुतायाः – _____
पुरा – ______
मानवाः – _____
उदारचरितानाम् – _____
सुखिनः – ______
अपहाय – _____
उत्तरम् :
शत्रुतायाः – मित्रतायाः
पुरा – अधुना
मानवाः – दानवाः
उदारचरितानाम् – लघुचेतसाम्
सुखिनः – दु:खिनः
अपहाय – गृहीत्वा
5. अधोलिखितपदानां लिङ्ग, विभक्तिं वचनञ्च लिखत।
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बन्धुः | ................. | ................. | ................. |
देशान् | ................. | ................. | ................. |
घृणायाः | ................. | ................. | ................. |
कुटुम्बकम् | ................. | ................. | ................. |
रक्षायाम् | ................. | ................. | ................. |
ज्ञानविज्ञानयोः | ................. | ................. | ................. |
उत्तराणि
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बन्धुः | पुल्लिङ्गम् | प्रथमा | एकवचनम् |
देशान् | पुल्लिङ्गम् | द्वितीया | बहुवचनम् |
घृणायाः | स्त्रीलिङ्गम् | पञ्तमी, षष्ठी | एकवचनम् |
कुटुम्बकम् | नपुंसकलिङ्गम् | प्रथमा | एकवचनम् |
रक्षायाम् | स्त्रीलिङ्गम् | सप्तमी | एकवचनम् |
ज्ञानविज्ञानयोः | नपुंसकलिङ्गम् | षष्ठी, सप्तमी | द्विवचनम् |
6.कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्ति योजयित्वा रिक्तस्थानानि पूरयत।
उत्तरम् :
(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
कृष्णम् उभयतः गोपालिकाः। (कृष्ण)
(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
मन्दिरं परितः भक्ताः। (मन्दिर)
(ग) सूर्याय नमः। (सूर्य)
गुरुवे नमः। (गुरु)
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
अश्वस्य उपरि सैनिकः। (अश्व)
7. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
(क) ............. नमः। (हरिं/हरये)
(ख) .......... परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) .............. नमः। (अम्बाया: अम्बायै)
(घ) ............. उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)
(ङ) ............. उभयतः पुत्रौ स्तः। (पितरम्/पितुः)
उत्तराणि :
(क) हरये नमः।
(ख) ग्रामम् परितः कृषिक्षेत्राणि सन्ति।
(ग) अम्बायै नमः
(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति।
(ङ) पितरम् उभयतः पुत्रौ स्तः।
Comments