NCERT Sanskrit Class 7 Chapter5 - सदाचारः
- samskritasabha
- Jan 27, 2024
- 1 min read
पञ्चमः पाठः
सदाचारः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 5 - सदाचारः
Ruchira (रुचिरा) Textbook Questions and answers
1 सर्वान् श्लोकान् सस्वरं गायत
2. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
(क) प्रात:काले ईश्वरं स्मरेत्। [ ]
(ख) अनृतं ब्रूयात्। [ ]
(ग) मनसा श्रेष्ठजनं सेवेत। [ ]
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति। [ ]
(ङ) श्वः कार्यम् अद्य कुर्वीत। [ ]
उत्तराणि :
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।
3. एकपदेन उत्तरत-
(क) कः न प्रतीक्षते?
उत्तरम् : मृत्युः
(ख) सत्यता कदा व्यवहारे स्यात्?
उत्तरम् सर्वदा।
(ग) किं ब्रूयात्?
उत्तरम् सत्यं प्रियं च।
(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?
उत्तरम् मित्रेण सह।
(ङ) कः महारिपुः अस्माकं शरीरे तिष्ठति?
उत्तरम् आलस्यम्।
4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मृत्युः न प्रतीक्षते।
(ख) कलहं कृत्वा नरः दुःखी भवति।
(ग) पितरं कर्मणा सेवेत।
(घ) व्यवहारे मृदुता श्रेयसी।
(ङ) सर्वदा व्यवहारे ऋजुता विधेया।
उत्तरम्
प्रश्ननिर्माणम् –
(क) क: न प्रतीक्षते?
(ख) किम् कृत्वा नरः दु:खी भवति?
(ग) कम् कर्मणा सेवेत?
(घ) व्यवहारे का श्रेयसी?
(ङ) कदा व्यवहारे ऋजुता विधेया?
5. प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थक-वाक्यानि रचयत-
उत्तरम् :
(क) सत्यं प्रियं च ब्रूयात्।
(ख) सत्यम् अप्रियं च न ब्रूयात्।
(ग) अनृतं प्रियं च न ब्रूयात्।
(घ) मनसा मातरं पितरं च सेवेत।
(ङ) श्रेष्ठजनं कर्मणा सेवेत।
(च) वाचा गुरुं सेवेत।
(छ) व्यवहारे सर्वदा औदार्यं स्यात्।
(ज) व्यवहारे कदाचन कौटिल्यं न स्यात्।
6.मञ्जूषायाः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत –
[ तथा न कदाचन सदा च अपि ]
(क) भक्तः ........... ईश्वरं स्मरति।
(ख) असत्यं ........... वक्तव्यम्।
(ग) प्रियं ........... सत्यं वदेत्।
(घ) लता मेधा ...........विद्यालयं गच्छतः।
(ङ) ........... कुशली भवान्?
(च) “महात्मागान्धी ........... अहिंसां न अत्यजत्।
उत्तरम् :
(क) भक्तः सदा ईश्वरं स्मरति।
(ख) असत्यं न वक्तव्यम्।
(ग) प्रियं तथा सत्यं वदेत्।
(घ) लता मेधा च विद्यालयं गच्छतः।
(ङ) अपि कुशली भवान्?
(च) “महात्मागान्धी कदाचन अहिंसां न अत्यजत्।
7. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
उत्तरम् :
· कक्षायाम् शिक्षकः श्यामपट्टे प्रश्नम् लिखति।
· छात्रा: पुस्तिकायाम् उत्तराणि लिखन्ति।
· सः प्रश्नम् लिखति।
· ते पुस्तिकायाम् उत्तराणि लिखन्ति।
留言