top of page

NCERT Sanskrit Class 7 Chapter5 - सदाचारः

पञ्चमः पाठः


सदाचारः


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 7 Sanskrit Chapter 5 - सदाचारः

Ruchira (रुचिरा) Textbook Questions and answers


1 सर्वान् श्लोकान् सस्वरं गायत


2. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) प्रात:काले ईश्वरं स्मरेत्। [ ]

(ख) अनृतं ब्रूयात्।  [ ]

(ग) मनसा श्रेष्ठजनं सेवेत।  [ ]

(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति।  [ ]

(ङ) श्वः कार्यम् अद्य कुर्वीत।  [ ]


उत्तराणि :

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्।


3. एकपदेन उत्तरत-

(क) कः न प्रतीक्षते?

उत्तरम् : मृत्युः 


(ख) सत्यता कदा व्यवहारे स्यात्?

उत्तरम् सर्वदा।


(ग) किं ब्रूयात्?

उत्तरम् सत्यं प्रियं च।


(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?

उत्तरम् मित्रेण सह।


(ङ) कः महारिपुः अस्माकं शरीरे तिष्ठति?

उत्तरम् आलस्यम्।


4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) मृत्युः न प्रतीक्षते।

(ख) कलहं कृत्वा नरः दुःखी भवति।

(ग) पितरं कर्मणा सेवेत।

(घ) व्यवहारे मृदुता श्रेयसी।

(ङ) सर्वदा व्यवहारे ऋजुता विधेया।


उत्तरम्

प्रश्ननिर्माणम् –

(क) क: न प्रतीक्षते?

(ख) किम् कृत्वा नरः दु:खी भवति?

(ग) कम् कर्मणा सेवेत?

(घ) व्यवहारे का श्रेयसी?

(ङ) कदा व्यवहारे ऋजुता विधेया?


5. प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थक-वाक्यानि रचयत-


उत्तरम् :

(क) सत्यं प्रियं च ब्रूयात्।

(ख) सत्यम् अप्रियं च न ब्रूयात्।

(ग) अनृतं प्रियं च न ब्रूयात्।

(घ) मनसा मातरं पितरं च सेवेत।

(ङ) श्रेष्ठजनं कर्मणा सेवेत।

(च) वाचा गुरुं सेवेत।

(छ) व्यवहारे सर्वदा औदार्यं स्यात्।

(ज) व्यवहारे कदाचन कौटिल्यं न स्यात्।


6.मञ्जूषायाः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत –

[ तथा न कदाचन सदा च अपि ]

(क) भक्तः ........... ईश्वरं स्मरति।

(ख) असत्यं ........... वक्तव्यम्।

(ग) प्रियं ........... सत्यं वदेत्।

(घ) लता मेधा ...........विद्यालयं गच्छतः।

(ङ) ........... कुशली भवान्?

(च) “महात्मागान्धी ........... अहिंसां न अत्यजत्।


उत्तरम् :

(क) भक्तः सदा ईश्वरं स्मरति।

(ख) असत्यं वक्तव्यम्।

(ग) प्रियं तथा सत्यं वदेत्।

(घ) लता मेधा विद्यालयं गच्छतः।

(ङ) अपि कुशली भवान्?

(च) “महात्मागान्धी कदाचन अहिंसां न अत्यजत्।


7. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

उत्तरम् :


·        कक्षायाम् शिक्षकः श्यामपट्टे प्रश्नम् लिखति।

·        छात्रा: पुस्तिकायाम् उत्तराणि लिखन्ति।

·        सः प्रश्नम् लिखति।

·        ते पुस्तिकायाम् उत्तराणि लिखन्ति।

留言


bottom of page