top of page

NCERT Sanskrit Class 8 Chapter 10 - नीतिनवनीतम्

Updated: Apr 2, 2024

दशमः पाठः

नीतिनवनीतम्


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 10 - नीतिनवनीतम्

Ruchira (रुचिरा) Textbook Questions and answers


1.   अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत -


(क)  नृणां संभवे को क्लेशं सहेते?

उत्तरम् : मातापितरौ।


(ख)  कीदृशं जलं पिबेत्?

उत्तरम् : वस्त्रपूतम्।


(ग)  नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?

उत्तरम् : मनुस्मृतिग्रन्थात्।


(घ)  कीदृशीं वाचं वदेत्?

उत्तरम् : सत्यपूताम्।


(ङ)   दुःखं किं भवति?

उत्तरम् : सर्वं परवशम्।


(च)  आत्मवशं किं भवति?

उत्तरम् : सुखम्।


(छ)  कीदृशं कर्म समाचरेत्?

उत्तरम् : मन:पूतम्।


2.   अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत


(क)  पाठेऽस्मिन् सुखदुःखयो किं लक्षणम् उक्तम्?

उत्तरम् : पाठानुसारं सर्वं परवशं दुःखम्, सर्वम् आत्मवशं च सुखं भवति।


(ख)  वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?

उत्तरम् : नृणां सम्भवे मातापितरौ यं कष्टं सहेते तस्य वर्षशतैः अपि निष्कृतिः कर्तुं न शक्या।


(ग)”त्रिषु तुष्टेषु तपः समाप्यते”-वाक्येऽस्मिन् त्रयः के सन्ति ?

उत्तरम् : वाक्येऽस्मिन् त्रयः-माता, पिता, आचार्य: च सन्ति।


(घ)अस्माभिः कीदृशं कर्म कर्तव्यम्?

उत्तरम् : यत् कर्म कुर्वतः अन्तरात्मनः परितोषः स्यात् तत् कर्म कर्तव्यम्।


(ङ) अभिवादनशीलस्य कानि वर्धन्ते?

उत्तरम् : अभिवादनशीलस्य आयुः, विद्या, यशः, बलं चेति चत्वारि वर्धन्ते।


(च) सर्वदा केषां प्रियं कुर्यात्?

उत्तरम् : सर्वदा मातापित्रौः आचार्यस्य च प्रियं कुर्यात्।


3.   स्थूलपदान्यवलम्ब्य प्रश्ननिर्माणं कुरुत

(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं च वर्धन्ते?

(ख) मनुष्य सत्यपूतां वाचं वदेत्।

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?

(घ) मातापितरौ नृणां सम्भवे क्लेशं सहेते।

(ङ) तयोः नित्यं प्रियं कुर्यात्।

उत्तरम् :

प्रश्ननिर्माणम्

(क) कस्य आयुर्विद्या यशो बलं च वर्धन्ते?

(ख) मनुष्य कीदृशी वाचं वदेत्?

(ग) त्रिषु तुष्टेषु सर्व किं समाप्यते?

(घ) को नृणां सम्भवे क्लेशं सहेते?

(ङ) कयो: नित्यं प्रियं कुर्यात्।


4. संस्कृतभाषयां वाक्यप्रयोगं कुरुत

(क) विद्या

(ख) तपः

(ग) समाचरेत्

(घ) परितोषः

(ङ) नित्यम्।

उत्तरम् :

(क) विद्या – सा विद्या या विमुक्तये।

(ख) तपः – ऋषिः वने तपः करोति।

(ग) समाचरेत् – सर्वदा सत्कर्म एव समाचरेत्।

(घ) परितोषः – तस्य वचनं श्रुत्वा मम परितोषः भवति।

(ङ) नित्यम् – राकेशः नित्यं पठति।


5. शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत –

(क) अभिवादनशीलस्य किमपि न वर्धते।

(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।

(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।

(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्व तपः समाप्यते।

(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।

(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।

उत्तरम् :

(क) नैव

(ख) आम्

(ग) नैव

(घ) आम्

(ङ) आम्

(च) आम्। 


6. समुचितपदेन रिक्तस्थानानि पूरयत –

(क) मातापित्रे: तपसः निष्कृति .................. कर्तुमशक्या। (दशवरैरपि/षष्टिः वषैरपि/वर्षशतैरपि)।

(ख) नित्यं वृद्धोपसेविन: .................. वर्धन्ते। (चत्वारि/पञ्च/षट्)।

(ग) त्रिषु तुष्टेषु ................... सर्वं समाप्यते। (जप:/तप:/कर्म)।

(घ) एतत् विद्यात् .................. लक्षणं सुखदुःखयोः। (शरीर/समासेन/विस्तारेण)

(ङ) दृष्टिपूतम् न्यसेत् ................... (हस्तम्/पादम्/मुखम्)

(च) मनुष्यः मातापित्रो: आचार्यस्य च सर्वदा ................... कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम्)


उत्तरम् :

(क) मातापित्रे: तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या।

(ख) नित्यं वृद्धोपसेविन: चत्वारि वर्धन्ते।

(ग) त्रिषु तुष्टेषु तपः सर्वं समाप्यते।

(घ) एतत् विद्यात् समासेन लक्षणं सुखदु:खयोः।

(ङ) दृष्टिपूतम् न्यसेत् पादम्। 

(च) मनुष्य: मातापित्रो: आचार्यस्य च सर्वदा प्रियम् कुर्यात्।

 

7. मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुततावत् अपि एव यथा नित्यं यादृशम्। 

[तावत् अपि एव यथा नित्यं यादृशम्]

(क) तयोः ........ प्रियं कुर्यात्।

(ख)........ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

(ग) वर्षशतैः ........निष्कृतिः न कर्तुं शक्या।

(घ) तेषु ........त्रिषु तुष्टेषु तपः समाप्यते।

(ङ) ........ राजा तथा प्रजा।

(च) यावत् सफलः न भवति ........परिश्रमं कुरु।


उत्तरम् :

(क) तयोः नित्यं प्रियं कुर्यात्।

(ख) यादृशं कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।

(ग) वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।

(घ) तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।

(ङ) यथा राजा तथा प्रजा।

(च) यावत् सफलः न भवति तावत् परिश्रमं कुरु।

 

 

Comments


bottom of page