NCERT Sanskrit Class 8 Chapter 8 - संसारसागरस्य नायकाः
- samskritasabha
- Mar 29, 2024
- 2 min read
Updated: Apr 1, 2024
अष्टमः पाठः
संसारसागरस्य नायकाः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 8 - संसारसागरस्य नायकाः
Ruchira (रुचिरा) Textbook Questions and answers
1.एकपदेन उत्तरत –
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तरम् : राजस्थानराज्यस्य।
(ख) गजपरिमाणं कः धारयति?
उत्तरम् : गजधरः।
(ग) कार्यसमाप्ती वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तरम् : सम्मानम्।
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तरम् : गजधराः।
2.अधोलिखितानां प्रश्नानामुत्तराणि लिखत –
(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तरम् : अशेषे हि देशे तडागा: निर्मीयन्ते स्म।
(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तरम् : गजधराः, ये समाजस्य गाम्भीर्य मापयेयुः इत्यस्मिन रूपे परिचिताः।
(ग) गजधराः किं कुर्वन्ति स्म?
उत्तरम् : गजधराः नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।
(घ) के सम्माननीयाः ?
उत्तरम् : गजधराः सम्माननीयाः।
3..रेखाङ्कितानि पदानि आधुत्य प्रश्न निर्माण करुत –
(क)सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तरम् :कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख)तेषां स्वामिनः असमर्थाः सन्ति।
उत्तरम् : केषां स्वामिनः असमर्थाः सन्ति?
(ग)कार्यसमाप्ती वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
उत्तरम् : कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?
(घ)गजधर: सुन्दरः शब्दः अस्ति।
उत्तरम् : क: सुन्दरः शब्दः अस्ति?
(ङ)तडागाः संसारसागराः कथ्यन्ते।
उत्तरम् : के संसारसागराः कथ्यन्ते?
4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत।
(क) अद्य + अपि = ___
(ख) ___ + ___ = स्मरणार्थम्
(ग) इति + अस्मिन् = ___
(घ)___ + ___ = एतेष्वेव
(ङ)सहसा + एव = ___
उत्तरम् :
(क) अद्य + अपि = अद्यापि
(ख) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इति + अस्मिन् = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(ङ) सहसा + एव = सहसैव
5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –
[ रचयन्ति गृहीत्वा सहसा जिज्ञासा सह ]
(क) छात्रा: पुस्तकानि गृहीत्वा ___ गच्छन्ति।
(ख) मालाकारा: पुष्यैः माला: ____।
(ग) मम मनसि एका ___ वर्तते।
(घ) रमेशः मित्रैः ___ विद्यालयं गच्छति।
(ङ) ___ बालिका तत्र अहसत।
उत्तरम् :
(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकारा: पुष्यैः माला: रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।
6. पदनिर्माणं कुरुत।
धातुः प्रत्ययः पदम्
कृ तुमुन् = कर्तुम्
हृ तुमुन् = हर्तुम्
तृ तुमुन् = तर्तुम्
नम् क्त्वा = नत्वा
गम् क्त्वा = गत्वा
त्यज् क्त्वा = त्यक्त्वा
भुज् क्त्वा = भुक्त्वा
उपसर्गः धातुः प्रत्ययः = पदम्
उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = सम्पूज्य
आ नी ल्यप् = आनीय
प्र दा ल्यप् = प्रदाय
7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्ति योजयित्वा रिक्तस्थानानि पूरयत –
यथा – विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ____ उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) ____ सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ____। (कापुरुष)
उत्तरम् :
(क) ग्रामम् उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) नगरं सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् कापुरुषम्। (कापुरुष)
यथा – मृगाः मृगैः सह धावन्ति। (मृग)
(क) ___ बालिकाभिः सह पठन्ति। (बालिका)
(ख) पुत्रः ___ सह आपणं गच्छति। (पितृ)
(ग) शिशुः ___ सह क्रीडति। (मातृ)
उत्तरम् :
(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)
(ख) पुत्रः पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशुः मात्रा सह क्रीडति। (मातृ)
Comentarios