top of page

NCERT Sanskrit Class 8 Chapter 8 - संसारसागरस्य नायकाः

Updated: Apr 1, 2024


अष्टमः पाठः

संसारसागरस्य नायकाः

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 8 - संसारसागरस्य नायकाः

Ruchira (रुचिरा) Textbook Questions and answers


1.एकपदेन उत्तरत –


(क)  कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?

उत्तरम् : राजस्थानराज्यस्य।


(ख)  गजपरिमाणं कः धारयति?

उत्तरम् : गजधरः। 


(ग)  कार्यसमाप्ती वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?

उत्तरम् : सम्मानम्। 


(घ)  के शिल्पिरूपेण न समादृताः भवन्ति?

उत्तरम् : गजधराः। 


2.अधोलिखितानां प्रश्नानामुत्तराणि लिखत –


(क) तडागाः कुत्र निर्मीयन्ते स्म?

उत्तरम् : अशेषे हि देशे तडागा: निर्मीयन्ते स्म।


(ख) गजधराः कस्मिन् रूपे परिचिताः?

उत्तरम् : गजधराः, ये समाजस्य गाम्भीर्य मापयेयुः इत्यस्मिन रूपे परिचिताः।


(ग) गजधराः किं कुर्वन्ति स्म?

उत्तरम् : गजधराः नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।


(घ) के सम्माननीयाः ?

उत्तरम् : गजधराः सम्माननीयाः।


3..रेखाङ्कितानि पदानि आधुत्य प्रश्न निर्माण करुत –


(क)सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।

उत्तरम् :कस्य दायित्वं गजधराः निभालयन्ति स्म?


(ख)तेषां स्वामिनः असमर्थाः सन्ति।

उत्तरम् : केषां स्वामिनः असमर्थाः सन्ति?


(ग)कार्यसमाप्ती वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

उत्तरम् : कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?


(घ)गजधर: सुन्दरः शब्दः अस्ति।

उत्तरम् : क: सुन्दरः शब्दः अस्ति?


(ङ)तडागाः संसारसागराः कथ्यन्ते।

उत्तरम् : के संसारसागराः कथ्यन्ते?


4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत।


(क) अद्य + अपि = ___

(ख) ___ + ___ = स्मरणार्थम्

(ग) इति + अस्मिन् = ___

(घ)___ + ___ = एतेष्वेव

(ङ)सहसा + एव = ___


उत्तरम् :

(क) अद्य + अपि = अद्यापि 

(ख) स्मरण + अर्थम् = स्मरणार्थम्

(ग) इति + अस्मिन् = इत्यस्मिन् 

(घ) एतेषु + एव = एतेष्वेव

(ङ) सहसा + एव = सहसैव 


5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –


[ रचयन्ति गृहीत्वा सहसा जिज्ञासा सह ]

(क) छात्रा: पुस्तकानि गृहीत्वा ___ गच्छन्ति।

(ख) मालाकारा: पुष्यैः माला: ____।

(ग) मम मनसि एका ___ वर्तते।

(घ) रमेशः मित्रैः ___ विद्यालयं गच्छति।

(ङ) ___ बालिका तत्र अहसत।


उत्तरम् :

(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।

(ख) मालाकारा: पुष्यैः माला: रचयन्ति। 

(ग) मम मनसि एका जिज्ञासा वर्तते।

(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।

(ङ) सहसा बालिका तत्र अहसत।


6. पदनिर्माणं कुरुत।


धातुः प्रत्ययः पदम्

कृ तुमुन् = कर्तुम्

हृ तुमुन् = हर्तुम्

तृ तुमुन् = तर्तुम्


नम् क्त्वा = नत्वा

गम् क्त्वा = गत्वा

त्यज् क्त्वा = त्यक्त्वा

भुज् क्त्वा = भुक्त्वा


उपसर्गः धातुः प्रत्ययः = पदम्

उप गम् ल्यप् = उपगम्य

सम् पूज् ल्यप् = सम्पूज्य

आ नी ल्यप् = आनीय

प्र दा ल्यप् = प्रदाय


7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्ति योजयित्वा रिक्तस्थानानि पूरयत –

यथा – विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)

(क) ____ उभयतः ग्रामाः सन्ति। (ग्राम)

(ख) ____ सर्वतः अट्टालिकाः सन्ति। (नगर)

(ग) धिक् ____। (कापुरुष)

उत्तरम् :

(क) ग्रामम् उभयतः ग्रामाः सन्ति। (ग्राम)

(ख) नगरं सर्वतः अट्टालिकाः सन्ति। (नगर)

(ग) धिक् कापुरुषम्। (कापुरुष)


यथा – मृगाः मृगैः सह धावन्ति। (मृग)

(क) ___ बालिकाभिः सह पठन्ति। (बालिका)

(ख) पुत्रः ___ सह आपणं गच्छति। (पितृ)

(ग) शिशुः ___ सह क्रीडति। (मातृ)


उत्तरम् :

(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)

(ख) पुत्रः पित्रा सह आपणं गच्छति। (पितृ)

(ग) शिशुः मात्रा सह क्रीडति। (मातृ)


Comentarios


bottom of page