NCERT Sanskrit Class 9 Chapter 10 - वाङ्मनःप्राणस्वरूपम्
- samskritasabha
- Apr 12, 2024
- 2 min read
Updated: Apr 13, 2024
दशमः पाठः
वाङ्मनःप्राणस्वरूपम्
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 10 - वाङ्मनःप्राणस्वरूपम्
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) अन्नस्य कीदृशः भागः मनः?
उत्तरम् - अणिष्ठः।
(ख) मथ्यमानस्य दहनः अणिष्ठः भागः किं भवति?
उत्तरम् - सर्पिः।
(ग) मनः कीदृशं भवति?
उत्तरम् - अन्नमयम्।
(घ) तेजोमयी का भवति?
उत्तरम् - वाक्।
(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?
उत्तरम् - श्वेतकेतुम्।
(च) “वत्स! चिरञ्जीव”- इति कः वदति?
उत्तरम् - आरुणिः।
(छ) अयं पाठः कस्याः उपनिषदः संगृहीतः?
उत्तरम् - छान्दोग्योपनिषदः।
2.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
उत्तरम् - श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।
(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?
उत्तरम् - आरुणिः निरूपयति यत् “आपोमयो लघुतमः रूपः भवति प्राणाः।“
(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
उत्तरम् - मानवानां चेतांसि अशितान्नानुरूपाणि भवन्ति।
(घ) सर्पिः किं भवति?
उत्तरम् - मथ्यमानस्य दनः योऽणुतमः यदुवंम् आयाति तत् सर्पिः भवति।
(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?
उत्तरम् - आरुणे- मतानुसारं मनः अन्नमयं भवति।
3.(अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ ब
मनः – अन्नमयम्
प्राणः – तेजोमयी
वाक – आपोमयः
उत्तरम् -
मनः – अन्नमयम्
प्राणः – आपोमयः
वाक् – तेजोमयी
(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
गरिष्ठः ___________
अधः ___________
एकवारम् ___________
अनवधीतम् ___________
किञ्चित् ___________
उत्तराणि -
पदम् - विलोमपदम्
गरिष्ठः – अणिष्ठः
अधः – ऊर्ध्वः
एकवारम् – भूयोऽपि
अनवधीतम् - अधीतम्
किञ्चित् – भूयः
4.उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा – प्रच्छ् + तुमुन् = प्रष्टुम्
(क) श्रु + तुमुन् =...........
(ख) वन्द् + तुमुन् =...........
(ग) पठ् + तुमुन् =...........
(घ) कृ + तुमुन् =...........
(ङ) वि + ज्ञा + तुमुन् =...........
(च) वि + आ + ख्या + तुमुन् =...........
उत्तराणि -
(क) श्रु + तुमुन् – श्रोतुम्
(ख) वन्द् + तुमुन् – वन्दितुम्
(ग) पठ् + तुमुन् –पठितुम्
(घ) कृ + तुमुन् – कर्तुम्
(ङ) वि + ज्ञा + तुमुन् – विज्ञातुम्
(च) वि + आ + ख्या + तुमुन् – व्याख्यातुम्
5.निर्देशानुसारं रिक्तस्थानानि पूरयत –
(क) अहं किञ्चित् प्रष्टुम् ...........। (इच्छ्-लट्लकारे)
(ख) मनः अन्नमयं ......... (भू-लट्लकारे)
(ग) सावधानं ......... । (श्रु-लोट्लकारे)
(घ) तेजस्वि नौ अधीतम् .......... । (अस्-लोट्लकारे)
(ङ) श्वेतकेतुः आरुणेः शिष्य. ........... । (अस्-लङ्लकारे)
उत्तरम् -
(क) अहं किञ्चित् प्रष्टुम् इच्छामि।
(ख) मनः अन्नमयं भवति।
(ग) सावधानं शृणु।
(घ) तेजस्वि नौ अधीतम् अस्तु।
(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत्।
(अ) उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा – अहं स्वदेशं सेवितुम् इच्छामि।
(क) .................... उपदिशामि।
(ख) ............. प्रणमामि।
(ग) ........... आज्ञापयामि।
(घ) ........... पृच्छामि।
(ङ) .............. अवगच्छामि।
उत्तरम् -
(क) अहं शिष्यं उपदिशामि।
(ख) अहं गुरुं प्रणमामि।
(ग) अहं सेवकं आज्ञापयामि।
(घ) अहं गुरुं प्रश्नं पृच्छामि।
(ङ) अहं मनसः स्वरूपं अवगच्छामि।
6.(अ) सन्धिं कुरुत –
(i) अशितस्य + अन्नस्य = .............
(ii) इति + अपि + अवधार्यम = ...........
(ii) का + इयम् = .............
(iv) नौ + अधीतम् = ...............
(v) भवति + इति = ...............
उत्तरम् -
(i) अशितस्यान्नस्य
(ii) इत्यप्यवधार्यम्
(iii) केयम्
(iv) नावधीतम्
(v) भवतीति
(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(i) मथ्यमानस्य दध्नः अणिमा ऊर्ध्वं समुदीषति।
उत्तरम् - कीदृशस्य दध्नः अणिमा ऊर्ध्वं समुदीषति?
(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
उत्तरम् - केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
उत्तरम् -आरुणिं उपगम्य कः अभिवादयति?
(iv) श्वेतकेतुः वाग्विषये पृच्छति।
उत्तरम् - श्वेतकेतुः कस्य विषये पृच्छति?
7.पाठस्य सारांशं पञ्चवाक्यैः लिखत।
उत्तरम् -
पाठे आरुणिः श्वेतकेतुं विज्ञापयति। अन्नमयं भवति मनः। आपोमयो भवति प्राणाः। तेजोमयी भवति वाक्। मानवः यादृशमन्नादिकं खादति तादृशमेव तस्य चित्तादिकं भवति।
Comments