NCERT Sanskrit Class 9 Chapter 6 - लौहतुला
- samskritasabha
- Apr 12, 2024
- 2 min read
षष्ठः पाठः
लौहतुला
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 6 - लौहतुला
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत –
(क) वणिक्पुत्रस्य किं नाम आसीत्?
(ख) तुला कैः भक्षिता आसीत्?
(ग) तुला कीदृशी आसी?
(घ) पुत्र. क्रेन हृतः इति जीर्णधनः वदति?
(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तराणि :
(क) जीर्णधनः।
(ख) मूषकैः
(ग) लौहघटिता।
(घ) श्येन
(ङ) राजकुलम्।
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
उत्तरम् : वणिक्पुत्रः व्यचिन्तयत्-‘यत्र पूर्वं भोगाः भुक्ताः तत्र विभवहीनः सन् न वसेत्।‘
(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किं अकथयत्?
उत्तरम् : जीर्णधनं श्रेष्ठी अकथयत्”भोः! नास्ति तुला सा तु मूषकैः भक्षिता।“
(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः।।
उत्तरम् : जीर्णधनः गिरिगुहाद्वारं महत्या शिलया आच्छाद्य गृहमागतः।
(घ) स्नानानतरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
उत्तरम् : वणिक्पुत्रः अवदत्-“भोः! तव पुत्रः नदीतटात् श्येनेन हृतः”।
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तरम् : धर्माधिकारिणः तौ परस्परं तुला-शिशु-प्रदानेन तोषितवन्तः।
3. स्थूलपदान्यधिकत्य प्रश्ननिर्माणं कुरुत
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तरम् : कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
उत्तरम् : श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।
उत्तरम् : वणिक् गिरिगुहां कया आच्छादितवान्?
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तरम् : सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?
4.अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
(क) यत्रं देशे अथवा स्थाने भोगाः भुक्ता ........................................................................ ।
(ख) राजन्! यत्र लौहसहनस्य मूषकाः खादन्ति ........................................................................ ।
उत्तरम् :
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकं हरेत् अत्र संशयः न।
5. तत्पदं रेखाङ्कितं कुरुत यत्र –
(क) ल्यप् प्रत्ययः नास्ति
( स्य, लौहसहस्रस्य, संबोध्य, आदाय )
उत्तरम् : लौहसहस्रस्य।
(ख) यत्र द्वितीया विभक्तिः नास्ति –
( श्रेष्ठिनम्, स्नानोपकरणम्, सत्वरम्, कार्यकारणम् )
उत्तरम् : सत्वरम्।
(ग) यत्र षष्ठी विभक्तिः नास्ति
(पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम् )
उत्तरम् : स्ववीर्यतः।
6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत –
(क) श्रेष्ठ्याह = .......... + आह
(ख) ......... = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + ...........
(घ) ............ = यथा + इच्छया
(ङ) स्नानोपकरणम् = ................ + उपकरणम्
(च) ............ = स्नान + अर्थम्
उत्तरम् :
(क) श्रेष्ठ्याह = श्रेष्ठी + आह
(ख) द्वावपि = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + उपार्जिता
(घ) यथेच्छया = यथा + इच्छया
(ङ) स्नानोपकरणम् = स्नान + उपकरणम्
(च) स्नानार्थम् = स्नान + अर्थम्
7. समस्तपदं विग्रहं वा लिखत –
विग्रहः समस्तपदम्
(क) स्नानस्य उपकरणम् = ............
(ख) ......... ........... = गिरिगुहायाम्
(ग) धर्मस्य अधिकारी = .............
(घ) ............ ........... = विभवहीनाः
उत्तरम् :
विग्रहः समस्तपदम्
(क) स्नानस्य उपकरणम् = स्नानोपकरणम्
(ख) गिरेः गुहायाम्। = गिरिगुहायाम्
(ग) धर्मस्य अधिकारी = धर्माधिकारी
(घ) विभवेन हीनाः = विभवहीनाः
(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया ‘लौहतुला’ इति कथायाः सारांशं संस्कृतभाषया लिखत –
वणिक्पुत्रः स्नानार्थम्
लौहतुला अयाचत्
वृत्तान्तं ज्ञात्वा
श्रेष्ठिनं प्रत्यागतः
गतः प्रदानम्
उत्तरम् :
कस्मिंश्चिद् नगरे एक: वणिक्पुत्रः आसीत्। निर्धनो भूत्वा सः स्वस्य लौहतुलां कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं गतः। स्वनगरमा प्रत्यागत्य श्रेष्ठिनं लौहतुलाम् अयाचत्। श्रेष्ठी अवदत्- “सा तुला तु मूषकैः भक्षिता”। ततः सः वणिक्पुत्रः श्रेष्ठीपुत्रेण सह नद्यां स्नानार्थं गतः। तत्र च गिरि-गुहायां तस्य श्रेष्ठिनः पुत्रं प्रक्षिप्य सत्वरं गृहमागतः। यदा सः वणिक्पुत्रः एकाकी प्रत्यागतः तदा श्रेष्ठी स्वपुत्रविषये पृष्टवान्। स कथयति यत् “नदीतटात् सः श्येनेन अपहृतः"। तौ विवदन्तौ न्यायालयं प्रति गतौ। तत्र न्यायाधिकारिणः सर्वं वृत्तान्तं ज्ञात्वा तौ संबोध्य परस्परं तुला-शिशु-प्रदानेन च तोषितवन्तः।
Comments