NCERT Sanskrit Class 9 Chapter 9 - पर्यावरणम्
- samskritasabha
- Apr 12, 2024
- 3 min read
नवमः पाठः
पर्यावरणम्
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 9 - पर्यावरणम्
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) मानवः कुत्र सुरक्षितः तिष्ठति?
उत्तरम् : पर्यावरणकुक्षौ।
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
उत्तरम् : वने।
(ग) आर्षवचनं किमस्ति?।
उत्तरम् : धर्मो रक्षति रक्षितः।
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
उत्तरम् : धर्मस्य
(ङ) लोकरक्षा कया सम्भवति?
उत्तरम् : प्रकृतिरक्षया।
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
उत्तरम् : मातृगर्भे।
(छ) प्रकृतिः केषां संरक्षणाय यतते?।
उत्तरम् : समेषां प्राणिनाम्।
2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
उत्तरम् : पृथिवी, जलं, तेजो, वायुः, आकाशश्च।
(ख) स्वार्थान्धः मानवः किं करोति?
उत्तरम् : स्वार्थान्धः मानवः पर्यावरणं नाशयति।
(ग) पर्यावरणे विकृते जाते किं भवति?
उत्तरम् : पर्यावरणे विकृते जाते विविधाः रोगाः जायन्ते।
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
उत्तरम् : अस्माभिः वृक्षारोपणैः स्थल-जलचराणां जीवानां रक्षणैः च पर्यावरणस्य रक्षा करणीया।
(ङ) लोकरक्षा कथं संभवति?
उत्तरम् : लोकरक्षा प्रकृतिरक्षया संभवति।
(च) परिष्कृतं पर्यावरणं अस्मभ्यं किं किं ददाति?
उत्तरम् : परिष्कृतं पर्यावरणं अस्मभ्यं जीवनसुखानि, सद्विचाराणि माङ्गलिकद्रव्याणि च ददाति।
3.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।
उत्तरम् : के निर्विवेकं छिद्यन्ते?
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
उत्तरम् : कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः जीवनसुखं प्रददाति।
उत्तरम् : प्रकृतिः किं प्रददाति?
(घ) अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
उत्तरम् : अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
उत्तरम् : पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?
4. उदाहरणमनुसृत्य पदरचनां कुरुत –
(क) यथा - जले चरन्ति इति जलचराः
स्थले चरन्ति इति - __________
निशायां चरन्ति इति - _________
व्योम्नि चरन्ति इति - _________
गिरौ चरन्ति इति - _________
भूमौ चरन्ति इति - _________
उत्तराणि -
स्थले चरन्ति इति – स्थलचराः
निशायां चरन्ति इति – निशाचराः
व्योम्नि चरन्ति इति – व्योमचराः
गिरौ चरन्ति इति – गिरिचराः
भूमौ चरन्ति इति – भूमिचराः
(ख) यथा- न पेयम् इति – अपयेम्
न वृष्टि इति - _________
न सुखम् इति - ________
न भावः इति - _________
न पूर्णः इति - _________
उत्तरम् :
न वृष्टि इति – अवृष्टिः
न सुखम् इति – असुखम्
न भावः इति – अभावः
न पूर्णः इति – अपूर्णः
5. उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् = विकृतिः
(क) प्र + गम् + क्तिन् = ............
(ख) दृश् + क्तिन् = ............
(ग) गम् + क्तिन् = ............
(घ) मन् + क्तिन = ............
(ङ) शम् + क्तिन् = ............
(च) भी + क्तिन् = ............
(छ) जन् + क्तिन् = ............
(ज) भज् + क्तिन् = ............
(झ) नी + क्तिन् = ............
उत्तरम् :
(क) प्र + गम् + क्तिन् = प्रगतिः
(ख) दृश् + क्तिन् = दृष्टिः
(ग) गम् + क्तिन् = गतिः
(घ) मन् + क्तिन् = मतिः
(ङ) शम् + क्तिन् = शान्तिः
(च) भी + क्तिन् = भीतिः
(छ) जन् + क्तिन् = जातिः
(ज) भज्. + क्तिन् = भक्तिः
(झ) नी + क्तिन् = नीतिः
6.निर्देशानुसारं परिवर्तयत यथा-स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति।
यथा - स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति। (बहुवचने)
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
उत्तरम् : सन्तप्तानां मानवानां मङ्गलं कुतः?
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
उत्तरम् : मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
उत्तरम् : वनवृक्षः निर्विवेकं छिद्यते।
(घ) गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उत्तरम् : गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।
(ङ) सरित् निर्मलं जलं प्रयच्छति।(बहुवचने)
उत्तरम् : सरितः निर्मलं जलं प्रयच्छन्ति।
(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क) .......................................
(ग) .......................................
(घ) .......................................
(ङ) .......................................
उत्तरम् :
(क) अहं यत्र-तत्र वृक्षारोपणं करिष्यामि।
(ख) अहं कदापि वृक्षान् न छेत्स्यामि।
(ग) नद्याः जले कूपे वा अवशिष्टं न क्षेप्स्यामि।
(घ) वयं जले प्रदूषणवस्तूनि न स्थापयामः ।
(ङ) कदापि प्रदूषणोत्पादकं वाहनं न चालयिष्यामि।
7.उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत
यथा – संरक्षणाय – सम्
प्रभवति - _________
उपलभ्यते - _________
निवसन्ति - _________
समुपहरन्ति - _________
वितरन्ति - _________
प्रयच्छन्ति - _________
उपगता - _________
प्रतिभाति - _________
उत्तरम्
प्रभवति – प्र
उपलभ्यते – उप
निवसन्ति – नि
समुपहरन्ति – सम् + उप
वितरन्ति – वि
प्रयच्छन्ति – प्र
उपगता – उप
प्रतिभाति – प्रति
(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत–
यथा – तेजोवायुः तेजः वायुः च।
गिरिनिर्झराः गिरयः निर्झराः च।
i. पत्रपुष्पे ....................
ii. लतावृक्षौ ....................
iii. पशुपक्षी ....................
iv. कीटपतङ्गौ ....................
उत्तरम् :
पत्रपुष्पे – पत्रम् पुष्पञ्च (पुष्पम् च)
लतावृक्षौ – लता वृक्षश्च (वृक्षः च)
पशुपक्षी – पशुः पक्षी च
कीटपतङ्गौ – कीट: पतङ्गः च
Comentários