top of page

NCERT Sanskrit Class 9 Chapter5 - भ्रान्तो बालः


पञ्चमः पाठः

 भ्रान्तो बालः


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 9 Sanskrit Chapter 5 - भ्रान्तो बालः

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत-

(क) कः तन्द्रालुः भवति?

(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?

(ग) के मधुसंग्रहव्यग्राः अवभवन्?

(घ) चटकः कया तृणशलाकादिकम् आददाति?

(ङ) चटकः कस्य शाखायां नीडं रचयति?

(च) बालकः कीदृशं श्वानं पश्यति?

(छ) श्वानः कीदृशे दिवसे पर्यटसि?


उत्तराणि

(क) बालः।

(ख) पुष्पोद्यानम्।

(ग) मधुकराः।

(घ) चञ्च्वा।

(ङ) वटद्रुमस्य।

(च) पलायमानम्।

(छ) निदाघदिवसे।


2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –


(क) बालः कदा क्रीडितुं अगच्छत्?

उत्तरम् : बालः विद्यालयगमनकाले क्रीडितुं अगच्छत्।


(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?

उत्तरम् : बालस्य मित्राणि पाठं स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्।


(ग) मधुकरः बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्।

उत्तरम् : मधुकरः मधुसंचये व्यस्त आसीत् अनेन सः तस्य आह्वानं तिरस्कृतवान्। 


(घ) बालकः कीदृशं चटकम् अपश्यत्?

उत्तरम् : बालकः तृणानाददानं चटकं अपश्यत्।


(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?

उत्तरम् : बालकः लोभं ददन् उवाच त्यज शुष्कं तृणं अहं ते स्वादुभोजनं दास्यामि।


(च) खिन्नः बालकः श्वानं किम् अकथयत्?

उत्तरम् : खिन्नः बालकः अकथयत्-रे मनुष्याणां मित्र! किं पर्यटसि वृथा? आगच्छ अत्र शीतलछायायां क्रीडावः।


(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?

उत्तरम् : भग्नमनोरथः बालः अचिन्तयत्-जगति सर्वे निज निजकार्ये व्यस्ताः, अहमिव न कोऽपि वृथा कालक्षेपं नयति। अहमपि स्वोचितं करोमि।


3.निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।

रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥


हिन्दीभाषायाम्

वह  स्वामी जो मुझे अपने घर में पुत्र के समान प्रेम से खिलाता है, उनकी रक्षा का आदेश से मुझे तनिक भी विचलित नहीं होना चाहिए ।


आङ्गलभाषायाम्

That master who feeds me in his home with love like a son, I should not deviate even a bit from the act to protect him.


4. ’भ्रान्तो बालः’ इति कथायाः सारांशं हिन्दीभाषया आङ्ग्लभाषया वा लिखत। 


हिन्दीभाषायाम्

प्रस्तुत कहानी में एक भटके हुए बच्चे को पढ़ाई के बजाय केवल खेलने में अपना समय बर्बाद करते हुए दिखाया गया है। जब संसार के अन्य सभी जीव-जंतु अपना काम तल्लीनता से करते हैं तो मनुष्य भी अपने काम में तल्लीन हो जाता है। चूँकि कार्य अवश्य करना होगा, इसलिए समय बर्बाद नहीं करना चाहिए. लड़का अपने साथ खेलने के लिए कभी मधुमक्खी को बुलाता है, कभी चिड़िया को, कभी कुत्ते को। लेकिन चूंकि वे सभी अपनी गतिविधियों में व्यस्त हैं, इसलिए कोई भी उसके साथ खेलने के लिए तैयार नहीं है। थक-हारकर उसे एहसास होता है कि उसे भी अपने काम के प्रति लापरवाह नहीं होना चाहिए बल्कि स्कूल जाकर शिक्षा हासिल करनी चाहिए। और कुछ समय बाद उसी बालक ने विद्वता में सफलता (प्रसिद्धि) प्राप्त की और बहुत सारा धन अर्जित किया।


आङ्गलभाषायाम्

In the presented story, a misguided child has been shown wasting his time only in playing instead of his studies. When all the other living beings and animals in the world do their work with engrossment, then human beings too become engrossed in their work. Since the work must be done, so the time must not be wasted. The boy sometimes calls bee to play with him, sometimes bird, sometimes the dog. But since all of them are busy with their activities, no one is ready to play with him. After getting tired, he realizes that he too should not be careless about his work but should go to school and acquire education. And after some time, the same child achieved success (fame) in scholarship and acquired a lot of wealth.


5.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि।

उत्तरम् : कीदृशानि भक्ष्यकवलानि ते दास्यामि?

(ख) चटकः स्वकर्मणि व्यग्रः आसीत्।

उत्तरम् : चटकः कस्मिन् व्यग्रः आसीत्?

(ग) कुक्कुरः मानुषाणां मित्रम् अस्ति।

उत्तरम् : कुक्कुरः केषां मित्रम् अस्ति?

(घ) सः महतीं वैदुषीं लब्धवान्।

उत्तरम् : सः काम् लब्धवान्?

(ङ) रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।

उत्तरम् : कस्मात् मया न भ्रष्टव्यम् इति?


6. ‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।

उत्तरम् :

नमः शिवायः।

विष्णवे नमः ।

गुरवे नमः।

लक्ष्म्यै नमः ।

पित्रे नमः।


7. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –


       'क' स्तम्भः 'ख' स्तम्भः

(क) दृष्ठिपथम् (1) पुष्पाणाम् उद्यानम्

(ख) पुस्तकदासः (2) विद्यानां व्यसनी

(ग) विद्याव्यसनी (3) दृष्टेः पन्थाः

(घ) पुष्पोद्यानम् (4) पुस्तकानां दासाः


उत्तराणि


(क) दृष्ठिपथम् (3) दृष्टेः पन्थाः

(ख) पुस्तकदासः (4) पुस्तकानां दासाः

(ग) विद्याव्यसनी (2) विद्यानां व्यसनी

(घ) पुष्पोद्यानम् (1) पुष्पाणाम् उद्यानम्


(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

विशेषणम् विशेष्यम्

(क) खिन्नः बालः - ................... ...................

(ख) पलायमानं श्वानम् - ................... ...................

(ग) प्रीतः बालकः - ................... ...................

(घ) स्वादून् भक्ष्यकवलान् - ................... ...................

(ङ) त्वरमाणाः वयस्याः - ................... ...................


उत्तराणि

विशेषणम् विशेष्यम्

(क) खिन्नः बालः - खिन्नः बालः

(ख) पलायमानं श्वानम् - पलायमानं श्वानम्

(ग) प्रीतः बालकः - प्रीतः बालकः

(घ) स्वादून् भक्ष्यकवलान् - स्वादून् भक्ष्यकवलान्

(ङ) त्वरमाणाः वयस्याः - त्वरमाणाः वयस्याः

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
bottom of page