NCERT Sanskrit Class 10 Chapter 4 - जननी तुल्यवत्सला
- samskritasabha
- Apr 13, 2024
- 2 min read
चतुर्थः पाठः
जननी तुल्यवत्सला
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 10 Sanskrit Chapter 4 - जननी तुल्यवत्सला
Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) वृषभः दीनः इति.जाननपि कः तं नुद्यमानः आसीत् ?
उत्तरम् – कृषकः।
(ख) वृषभः कुत्र पपात?
उत्तरम् - क्षेत्रे।
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम् – मातुः।
(घ) कयोः एकः शरीरेण दुर्बलः आसीत् ?
उत्तरम् - बलीवर्दयोः।
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम् - प्रवर्षः।
2.अधोलिखितानां प्रश्नानम् उत्तराणि संस्कृतभाषया लिखत –
(क) कृषकः किं करोति स्म?
उत्तरम् - कृषक- बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तरम् - भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?
उत्तरम् - सुरभिः कथयति यत् “पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।“
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम् - दुर्बले सुते मातुः अधिका कृपा भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् ?
उत्तरम् - इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं वृष्टिं कृतवान्।
(च) जननी कीदृशी भवति?
उत्तरम् - जननी सर्वेष्वपत्येषु तुल्यवत्सला भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम् - अस्मिन् पाठे गोमातुः सुरभेः इन्द्रस्य च संवादः विद्यते।
3.’क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(क) कृच्छ्रेण | (i) वृषभः |
(ख) चक्षुर्भ्याम् | (ii) वासवः |
(ग) जवेन | (iii) नेत्राभ्याम् |
(घ) इन्द्रः | (iv) अचिरम् |
(ङ) पुत्राः | (v) द्रुतगत्या |
(च) शीघ्रम् | (vi) काठिन्येन |
(छ) बलीवर्दः | (vii) सुताः |
उत्तराणि
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(क) कृच्छ्रेण | (vi) काठिन्येन |
(ख) चक्षुर्भ्याम् | (iii) नेत्राभ्याम् |
(ग) जवेन | (v) द्रुतगत्या |
(घ) इन्द्रः | (ii) वासवः |
(ङ) पुत्राः | (vii) सुताः |
(च) शीघ्रम् | (iv) अचिरम् |
(छ) बलीवर्दः | (i) वृषभः |
4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तरम् - सः केन भारम् उद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्।
उत्तरम् - कः ताम् अपृच्छत् ?
(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तरम् - अयम् केभ्यो दुर्बलः?
(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तरम् - कासां माता सुरभिः आसीत् ?
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्।
उत्तरम् - केषु पुत्रेषु सत्स्वपि सा दुःखी आसीत् ?
5.रेखाङ्कितपदे यथास्थानं सन्धिं विच्छेदं वा कुरुत –
(क) कृषकः क्षेत्रकर्षणं कुर्वन् + आसीत्।
उत्तरम् - कुर्वन्नासीत्।
(ख) तयोरेकः वृषभः दुर्बलः आसीत्।
उत्तरम् - तयोः + एकः
(ग) तथापि वृषः न + उत्थितः।
उत्तरम् - नोत्थितः।
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तरम् - सत्सु + अपि।
(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
उत्तरम् - तथाप्यहमेतस्मिन्।
(च) मे बहूनि + अपत्यानि सन्ति।
उत्तरम् - बहून्यपत्यानि।
(छ) सर्वत्र जलोपप्लवः संजातः।
उत्तरम् - जल + उपप्लवः।
6. अधोलिखितेषु वाक्येषु रेखाङ्कितसर्वनामपदं कस्मै प्रयुक्तम् –
(क) सा च अवदत् भो बासव! अहम् भृशं दुःखिता अस्मि।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(ग) सः दीनः इति जानन् अपि कृषक- तं पीडयति।
(घ) मम बहूनि अपत्यानि सन्ति।
(ङ) सः च ताम् एवम् असान्त्वयत्।
(च) “सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।
उत्तराणि -
(क) सुरभ्यै।
(ख) सुरभ्यै।
(ग) वृषभाय।
(घ) सुरभ्यै।
(ङ) इन्द्राय।
(च) सुरभ्यै।
7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत -
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(क) कश्चित् | (i) वृषभम् |
(ख) दुर्बलम् | (ii) कृपा |
(ग) क्रुद्धः | (iii) कृषीवलः |
(घ) सहस्राधिकेषु | (iv) आखण्डलः |
(ङ) अभ्यधिका | (v) जननी |
(च) विस्मितः | (vi) पुत्रेषु |
(छ) तुल्यवत्सला | (vii) कृषकः |
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(क) कश्चित् | (vii) कृषकः |
(ख) दुर्बलम् | (i) वृषभम् |
(ग) क्रुद्धः | (iii) कृषीवलः |
(घ) सहस्राधिकेषु | (vi) पुत्रेषु |
(ङ) अभ्यधिका | (ii) कृपा |
(च) विस्मितः | (iv) आखण्डलः |
(छ) तुल्यवत्सला | (v) जननी |
コメント