NCERT Sanskrit Class 6 Chapter 1 - शब्दपरिचयः - 1
- samskritasabha
- Dec 21, 2023
- 2 min read
Updated: Dec 24, 2023
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 1 शब्दपरिचयः - 1
Ruchira (रुचिरा) Textbook Questions and answers
Chapter 1 introduces masculine words with appropriate pronouns in Sanskrit.
1. (क) उच्चारणं कुरुत
छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडालः अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

2. (क) वर्णसंयोजनेन पदं लिखत -
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः = सौचिकः
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावतः
व् + ऋ + द् + ध् + आः = वृद्धाः
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति
3. पदानां वर्णविच्छेदं प्रदर्शयत -
लघुः = ल् +अ + घ + उः
सीव्यति = स् + ई + व् + य् + त् + इ
वर्णाः = व् + अ + र् + ण् + आः
कुक्कुरौ = क् + उ + क् + क् + उ + र् +औ
मयूराः = म् + अ + य् + ऊ + र् + आः
बालकः = ब् + आ + ल् + क् + अः
4. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-


गजः Elephant
काकः Crow
चन्द्रः Moon
तालः Lock
भल्लूकः Bear
बिडालः Cat
5. चित्रं दृष्टवा उत्तरं लिखत -
बालकः किं करोति ?
बालकः पठति ।
अश्वौ किं कुरुतः?
अश्वौ धावतः ।
कुक्कुराः किं कुर्वन्ति?
कुक्कुराः बुक्कन्ति ।
छात्रौ किं कुरुतः?
छात्रौ पठतः ।
कृषकः किं करोति?
कृषकः क्षेत्रं कर्षति ।
गजौ किं कुरुतः?
गजौ चलतः ।
6. पदानि संयोज्य वाक्यानि रचयत-
गजाः - नृत्यन्ति
सिंहौ - गायति
गायकः - पठतः
बालकौ - चलन्ति
मयूराः - गर्जतः
उत्तराणि -
गजाः - चलन्ति
सिंहौ - गर्जतः
गायकः - गायति
बालकौ - पठतः
मयूराः - नृत्यन्ति
7. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत -

(क) मयूराः नृत्यन्ति
(ख) गजौ चलतः
(ग) वृक्षाः फलन्ति
(घ) सिंहौ गर्जतः
(ङ) वानरः खादति
(च) अश्वः धावति
8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- अश्वः धावति। – सः धावति।
(क) गजाः चलन्ति। – ते चलन्ति।
(ख) छात्रौ पठतः। – तौ पठतः।
(ग) वानराः क्रीडन्ति। – ते क्रीडन्ति।
(घ) गायकः गायति। – सः गायति।
(ङ) मयूराः नृत्यन्ति। – ते नृत्यन्ति।
Comments