top of page

NCERT Sanskrit Class 6 Chapter - 10 - कृषिकाः कर्मवीराः

Updated: Jan 23, 2024

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

Ruchira (रुचिरा) Textbook Questions and answers


Syllabus based on NCERT 2023-24



अभ्यासः


1 उच्चारणं कुरुत -


सूर्यस्तपतु

जीर्णम्

शीतकालेऽपि

वारयितुम्

ग्रीष्मे

सस्यपूर्णानि

पदत्राणे

कण्टककृता

क्षुधा-तृषाकुलौ



2.श्लोकांशान् योजयत –


गृहं जीर्णं न वर्षासु

तौ तु क्षेत्राणि कर्षतः

हलेन च कुदालेन

या शुष्का कण्टकावृता

पादयोर्न पदत्राणे

सस्यपूर्णानि सर्वदा

तयोः श्रमेण क्षेत्राणि

शरीरे वसनानि नो

धरित्री सरसा जाता

वृष्टिं वारयितुं क्षमम्


उत्तरम्-


 गृहं जीर्ण न वर्षासु       वृष्टिं वारयितुं क्षमम्।

 हलेन च कुदालेन         तौ तु क्षेत्राणि कर्षतः|

 पादयोर्न पदत्राणे          शरीरे वसनानि नो ।

 तयोः श्रमेण क्षेत्राणि       सस्यपूर्णानि सर्वदा ।

 धरित्री सरसा जाता       या शुष्का कण्टकावृता।


3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां.समक्षं ‘न’ इति लिखत-


यथा – कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। [आम्]


       कृषकाः हलेन क्षेत्राणि न कर्षन्ति। [न]


(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। [ ]

(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। [ ]

(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। [ ]

(घ) शीते शरीरे कम्पनं न भवति। [ ]

(ङ) श्रमेण धरित्री सरसा भवति। [ ]


उत्तरम् –


(क) आम्।

(ख) न।

(ग) आम्।

(घ) न।

(ङ) आम्।


4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- 


[ रविः  वस्त्राणि  जर्जरम्  अधिकम्  पृथ्वी  पिपासा ]


वसनानि – ---------

सूर्यः – -----------

तृषा – -----------

विपुलम् – ----------

जीर्णम् – ---------

धरित्री – ------------


उत्तरम्-


वसनानि – वस्त्राणि 

सूर्यः – रवि

तृषा – पिपासा

विपुलम् – अधिकम् 

जीर्णम् – जर्जरम् 

धरित्री – पृथ्वी 


5. मञ्जूषातः विलोमपदानि चित्वा लिखत - 


[ धनिकम्  नीरसा  अक्षमम्  दुःखम्  शीते पार्श्वे ]


सुखम् – ------

दूरे – -----

निर्धनम् – -------

क्षमम् – -------

ग्रीष्मे – ------

सरसा – ------


उत्तरम्-


सुखम् – दु:खम्।

दुरे – पार्श्वे। 

निर्धनम् – धनिकम्।

क्षमम् – अक्षमम्।

ग्रीष्मे – शीते।

सरसा – नीरसा। 


6.प्रश्नानाम् उत्तराणि लिखत-


(क) कृषकाः केन क्षेत्राणि कर्षन्ति?

(क) कृषकाः हलेन क्षेत्राणि कर्षन्ति।


(ख) केषां कर्मवीरत्वं न नश्यति?

(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।


(ग) श्रमेण का सरसा भवति?

(ग) श्रमेण धरित्री सरसा भवति।


(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

(घ) कृषकाः सर्वेभ्यः शाकं अन्नं फलं दुग्धं च यच्छन्ति।


(ङ) कृषकात् दूरे किं तिष्ठति?

(ङ) कृषकात् दूरे सुखं तिष्ठति।

Comentarios


bottom of page