NCERT Sanskrit Class 6 Chapter - 10 - कृषिकाः कर्मवीराः
- samskritasabha
- Dec 21, 2023
- 1 min read
Updated: Jan 23, 2024
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः
Ruchira (रुचिरा) Textbook Questions and answers
Syllabus based on NCERT 2023-24
अभ्यासः
1 उच्चारणं कुरुत -
सूर्यस्तपतु | जीर्णम् | शीतकालेऽपि |
वारयितुम् | ग्रीष्मे | सस्यपूर्णानि |
पदत्राणे | कण्टककृता | क्षुधा-तृषाकुलौ |
2.श्लोकांशान् योजयत –
क | ख |
गृहं जीर्णं न वर्षासु | तौ तु क्षेत्राणि कर्षतः |
हलेन च कुदालेन | या शुष्का कण्टकावृता |
पादयोर्न पदत्राणे | सस्यपूर्णानि सर्वदा |
तयोः श्रमेण क्षेत्राणि | शरीरे वसनानि नो |
धरित्री सरसा जाता | वृष्टिं वारयितुं क्षमम् |
उत्तरम्-
गृहं जीर्ण न वर्षासु वृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः|
पादयोर्न पदत्राणे शरीरे वसनानि नो ।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा ।
धरित्री सरसा जाता या शुष्का कण्टकावृता।
3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां.समक्षं ‘न’ इति लिखत-
यथा – कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। [आम्]
कृषकाः हलेन क्षेत्राणि न कर्षन्ति। [न]
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। [ ]
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति। [ ]
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। [ ]
(घ) शीते शरीरे कम्पनं न भवति। [ ]
(ङ) श्रमेण धरित्री सरसा भवति। [ ]
उत्तरम् –
(क) आम्।
(ख) न।
(ग) आम्।
(घ) न।
(ङ) आम्।
4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
[ रविः वस्त्राणि जर्जरम् अधिकम् पृथ्वी पिपासा ]
वसनानि – ---------
सूर्यः – -----------
तृषा – -----------
विपुलम् – ----------
जीर्णम् – ---------
धरित्री – ------------
उत्तरम्-
वसनानि – वस्त्राणि
सूर्यः – रवि
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी
5. मञ्जूषातः विलोमपदानि चित्वा लिखत -
[ धनिकम् नीरसा अक्षमम् दुःखम् शीते पार्श्वे ]
सुखम् – ------
दूरे – -----
निर्धनम् – -------
क्षमम् – -------
ग्रीष्मे – ------
सरसा – ------
उत्तरम्-
सुखम् – दु:खम्।
दुरे – पार्श्वे।
निर्धनम् – धनिकम्।
क्षमम् – अक्षमम्।
ग्रीष्मे – शीते।
सरसा – नीरसा।
6.प्रश्नानाम् उत्तराणि लिखत-
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(क) कृषकाः हलेन क्षेत्राणि कर्षन्ति।
(ख) केषां कर्मवीरत्वं न नश्यति?
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण का सरसा भवति?
(ग) श्रमेण धरित्री सरसा भवति।
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(घ) कृषकाः सर्वेभ्यः शाकं अन्नं फलं दुग्धं च यच्छन्ति।
(ङ) कृषकात् दूरे किं तिष्ठति?
(ङ) कृषकात् दूरे सुखं तिष्ठति।
Comentarios