NCERT Sanskrit Class 6 Chapter 11 - दशमः त्वम् असि
- samskritasabha
- Dec 21, 2023
- 2 min read
Updated: Jan 23, 2024
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 11 - दशमः त्वम् असि
Ruchira (रुचिरा) Textbook Questions and answers
Syllabus based on NCERT 2023-24
1 उच्चारणं कुरुत
पुल्लिङ्गे | स्त्रीलिङ्गे | नपुंसकलिङगे |
एकः | एका | एकम् |
द्वौ | द्वे | द्वे |
त्रयः | तिस्रः | त्रीणि |
चत्वारः | चतस्रः | चत्वारि |
पञ्च | पञ्च | पञ्च |
षट् | षट् | षट् |
सप्त | सप्त | सप्त |
अष्ट | अष्ट | अष्ट |
नव | नव | नव |
दश | दश | दश |
2. प्रश्नानाम् उत्तराणि लिखत-
(क) कति बालकाः स्नानाय अगच्छन्?
उत्तरम् : दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय कुत्र अगच्छन्?
उत्तरम् : ते स्नानाय नदीम् अगच्छन्।
(ग) ते कं निश्चयम् अकुर्वन्?
उत्तरम् : दशमः नद्यां मग्नः इति ते निश्चयम् अकुर्वन्।
(घ) मार्गे कः आगच्छत्?
उत्तरम् : मार्गे पथिकः आगच्छत्।
(ङ) पथिकः किम् अवदत्?
उत्तरम् : पथिकः अवदत्-दशमः त्वम् असि।
3. शुद्धकथनानां समक्षम् (✓) इति अशुद्धकथनानां समक्षं (✗) कुरुत-
(क) दशबालकाः स्नानाय अगच्छन्। [ ]
(ख) सर्वे वाटिकायाम् अभ्रमन्। [ ]
(ग) ते वस्तुतः नव बालकाः एव आसन्। [ ]
(घ) बालकाः स्वं न अगणयत्। [ ]
(ङ) एकः बालकः नद्यां मग्नः। [ ]
(च) ते सुखिता: तूष्णीम् अतिष्ठन्। [ ]
(छ) कोऽपि पथिकः न आगच्छत्। [ ]
(ज) नायकः अवदत् – दशमः त्वम् असि इति। [ ]
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। [ ]
उत्तराणि
(क) दशबालकाः स्नानाय अगच्छन्। [✓]
(ख) सर्वे वाटिकायाम् अभ्रमन्। [✗]
(ग) ते वस्तुतः नव बालकाः एव आसन्। [✗]
(घ) बालकाः स्वं न अगणयत्। [✓]
(ङ) एकः बालकः नद्यां मग्नः। [✗]
(च) ते सुखिता: तूष्णीम् अतिष्ठन्। [✗]
(छ) कोऽपि पथिकः न आगच्छत्। [✗]
(ज) नायकः अवदत् – दशमः त्वम् असि इति। [✗]
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। [✓]
4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत –
( गणयित्वा श्रुत्वा दृष्ट्वा कृत्वा गृहीत्वा तीर्त्वा )
(क) ते बालकाः ............. नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दु:खितान् ............. अपृच्छत्।
(ग) पुस्तकानि ............. विद्यालयं गच्छ।
(घ) पथिकस्य वचनं ............. सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिक: बालकान् ............. अकथयत्-दशमः त्वम् असि।
(च) मोहनः कार्यं ............. गृहं गच्छति।
उत्तराणि
(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दु:खितान् दृष्ट्वा अपृच्छत्।
(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
(घ) पथिकस्य वचनं श्रुत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिक: बालकान् गणयित्वा अकथयत्-दशमः त्वम् असि।
(च) मोहनः कार्यं कृत्वा गृहं गच्छति।
5.चित्राणि दृष्ट्वा संख्यां लिखत-
उत्तरम् :
(क) अष्ट कन्दुकानि।
(ख) तिस्त्रः चटकाः।
(ग) एकं पुस्तकम्।
(घ) द्वौ मयूरौ।
(ङ) द्वे बालिके।
(च) षट् तालाः।
(छ) पञ्च कपोताः।
(ज) दश पत्राणि।
Comments