top of page

NCERT Sanskrit Class 6 Chapter 2 - शब्दपरिचयः - 2

Updated: Dec 24, 2023

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions


(क) उच्चारणं कुरुत।


छात्रा

लता

प्रयोगशाला

लेखिका

शिक्षिका

पेटिका

माला

सेविका

नौका

छुरिका

कलिका

गयिका


(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत -


2. (क) वर्ण संयोजनं कृत्वा पदं कोष्ठके लिखत-

यथा- क् + उ + र् + उ + त् + अः = कुरुतः

उ + द् + य् + आ + न् + ए =उद्याने

स् + थ् + आ + ल् + इ + क् + आ =स्थालिका

घ् + अ + ट् + इ + क् + आ =घटिका

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =स्त्रीलिंगः

म् + आ + प् + इ + क् + आ = मापिका

(ख) पदानां वर्णविच्छेदं प्रदर्शयत-

यथा- कोकिले = क् + ओ + क् + इ + ल् + ए 


चटके =च् + अ + ट् + अ + क् + ए

धाविकाः =ध + आ + व् + इ + क् + आः

कुञ्चिका =क् + उ + ञ् + च् + इ + क् + आ

खट्वा =ख् + अ + ट् + व् + आ

छुरिका =छ् + उ + र् + इ + क् + आ


3. चित्रं दृष्ट्वा संस्कृतपदं लिखत-



उत्पीठिका Table

पेटिका Box

नौका Boat

चटका Sparrow

वृद्धा Old woman

मापिका Scale


4. वचनानुसारं रिक्तस्थानानि पूरयत-


एकवचनम् द्विवचनम् बहुवचनम्

यथा- लता लते लताः

गीता गीते गीताः

पेटिका पेटिके पेटिकाः

खट्वा खट्वे खट्वाः

सा ते ताः

रोटिका रोटिके रोटिकाः


5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत -


यथा - बालिका पठति। (बालिका/बालिकाः)


(क) .................. चरतः। (अजाः/अजे)

अजे


(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

द्विचक्रिकाः


(ग) .................. चलति। (नौके/नौका)

नौका


(घ) .................. अस्ति। (सूचिके/सूचिका)

सूचिका


(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)

मक्षिकाः

6. सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- 

यथा- लता अस्ति। – सा अस्ति।


(क)महिलाः धावन्ति। – ............... धावन्ति।

ताः

(ख)सुधा वदति। – ................ वदति।

  सा

(ग)जवनिके दोलतः। – ................ दोलतः।

ते

(घ)पिपीलिकाः चलन्ति। – ................ चलन्ति।

ताः

(ङ)चटके कूजतः। – ................. कूजतः।

ते


7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-



(क) ................... सन्ति। पुष्पमालाः


(ख) ..................... पश्यति। बालकः


(ग) ..................... लिखति। लेखिका


(घ) ..................... गर्जन्ति। सिंहाः


(ङ) ..................... चलति। त्रिचक्रिका



8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

(क) सौम्या ................ । नृत्यति


(ख) चटके ..................। विहरतः


(ग) बालिके .................। गायतः


(घ) छात्राः ..................। लिखन्ति


(ङ) जनाः ..................। पश्यन्ति



Comments


bottom of page