NCERT Sanskrit Class 6 Chapter 2 - शब्दपरिचयः - 2
- samskritasabha
- Dec 21, 2023
- 2 min read
Updated: Dec 24, 2023
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
(क) उच्चारणं कुरुत।
छात्रा | लता | प्रयोगशाला | लेखिका |
शिक्षिका | पेटिका | माला | सेविका |
नौका | छुरिका | कलिका | गयिका |
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत -

2. (क) वर्ण संयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- क् + उ + र् + उ + त् + अः = कुरुतः
उ + द् + य् + आ + न् + ए =उद्याने
स् + थ् + आ + ल् + इ + क् + आ =स्थालिका
घ् + अ + ट् + इ + क् + आ =घटिका
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =स्त्रीलिंगः
म् + आ + प् + इ + क् + आ = मापिका
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- कोकिले = क् + ओ + क् + इ + ल् + ए
चटके =च् + अ + ट् + अ + क् + ए
धाविकाः =ध + आ + व् + इ + क् + आः
कुञ्चिका =क् + उ + ञ् + च् + इ + क् + आ
खट्वा =ख् + अ + ट् + व् + आ
छुरिका =छ् + उ + र् + इ + क् + आ
3. चित्रं दृष्ट्वा संस्कृतपदं लिखत-


उत्पीठिका Table
पेटिका Box
नौका Boat
चटका Sparrow
वृद्धा Old woman
मापिका Scale
4. वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् द्विवचनम् बहुवचनम्
यथा- लता लते लताः
गीता गीते गीताः
पेटिका पेटिके पेटिकाः
खट्वा खट्वे खट्वाः
सा ते ताः
रोटिका रोटिके रोटिकाः
5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत -
यथा - बालिका पठति। (बालिका/बालिकाः)
(क) .................. चरतः। (अजाः/अजे)
अजे
(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
द्विचक्रिकाः
(ग) .................. चलति। (नौके/नौका)
नौका
(घ) .................. अस्ति। (सूचिके/सूचिका)
सूचिका
(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)
मक्षिकाः
6. सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- लता अस्ति। – सा अस्ति।
(क)महिलाः धावन्ति। – ............... धावन्ति।
ताः
(ख)सुधा वदति। – ................ वदति।
सा
(ग)जवनिके दोलतः। – ................ दोलतः।
ते
(घ)पिपीलिकाः चलन्ति। – ................ चलन्ति।
ताः
(ङ)चटके कूजतः। – ................. कूजतः।
ते
7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

(क) ................... सन्ति। पुष्पमालाः
(ख) ..................... पश्यति। बालकः
(ग) ..................... लिखति। लेखिका
(घ) ..................... गर्जन्ति। सिंहाः
(ङ) ..................... चलति। त्रिचक्रिका
8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

(क) सौम्या ................ । नृत्यति
(ख) चटके ..................। विहरतः
(ग) बालिके .................। गायतः
(घ) छात्राः ..................। लिखन्ति
(ङ) जनाः ..................। पश्यन्ति
Comments