top of page

NCERT Sanskrit Class 6 Chapter 6 - समुद्रतटः

Updated: Dec 24, 2023

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 6 Sanskrit Chapter 6 समुद्रतटः

Ruchira (रुचिरा) Textbook Questions and answers


अभ्यासः

1. उच्चारणं कुरुत-


तरङ्गैः मत्स्यजीविनः विदेशिपर्यटेकेभ्यः

सङ्गमः तिसृषु वैदेशिकव्यापाराय

प्रायद्वीपः बङ्गोपसागरः चन्द्रोदयः


2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-


(क) जना: काभिः जलविहारं कुर्वन्ति?

(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।


(ख) भारतस्य दीर्घतमः समुद्रतटः कः?।

(ख) चेन्नईनगरस्य मेरीनातटः देशस्य दीर्घतमः समुद्रतटः।


(ग) जना कुत्र स्वैरं विहरन्ति?

(ग) मुम्बईनगरस्य जुहूतटे जनाः स्वैरं विहरन्ति।


(घ) बालकाः बालुकाभिः किं रचयन्ति।

(घ) बालकाः बालुकाभिः बालुकागृहं रचयन्ति।


(ङ) कोच्चितटः केभ्यः ज्ञायते?

(ङ) कोच्चितटः नारिकेलेभ्यः/नारिकेलफलेभ्यः ज्ञायते। 


3. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-


(बङ्गोपसागरः प्रायद्वीपः   पर्यटनाय   क्रीडा सङ्गमः)


(क) कन्याकुमारीतटे त्रयाणां सागराणां ………… भवति।

(ख) भारतदेशः . इति कथ्यते।

(ग) जनाः समुद्रतटं …….. आगच्छन्ति।

(घ) बालेभ्यः ……………… रोचते।

(ङ) भारतस्य पूर्वदिशायां …… अस्ति।


उत्तराणि

(क) सङ्गमः

(ख) प्रायद्वीपः

(ग) पर्यटनाय

(घ) क्रीडा

(ङ) बङ्गोपसागरः


4. यथायोग्यं योजयत-

समुद्रतट: – ज्ञानाय

क्रीडानकम् – पोषणाय

दुग्धम् – प्रकाशाय

दीपक: – पर्यटनाय

विद्या – खेलनाय


उत्तराणि

समुद्रतटः – पर्यटनाय

क्रीडनकम् – खेलनाय

दुग्धम् – पोषणाय

दीपकः – प्रकाशाय

विद्या – ज्ञानाय


5. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)

(क) बालकाः ………… सह पठन्ति। (बालिका)

(ख) तडागः ………… विभाति। (कमल)

(ग) अहमपि ………… खेलामि। (कन्दुक)

(घ) अश्वाः ………… सह धावन्ति। (अश्व)

(ङ) मृगाः ………… सह चरन्ति। (मृग)


उत्तराणि

(क) बालिकाभिः

(ख) कमलैः

(ग) कन्दुकेन

(घ) अश्वैः

(ङ) मृगैः


6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत


यथा- 1. रहीमः मित्रेण सह क्रीडति।

उत्तराणि

2.रहीमः द्विचक्रिकया आपणं गच्छति।

3. रहीमः कलमेन पत्रं लिखति।

4. रहीमः हस्तेन कन्दुकं क्षिपति।

5. रहीमः नौकया जलविहारं करोति।

6. रहीमः चषकेन जलं पिबति।

7. रहीमः तूलिकया चित्रं रचयति।

8. रहीमः वायुयानेन ह्यः आगच्छत्।


7. कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-


(क) धनिकः ………………. धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बाल: ………………. विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः ……………….. जीवन्ति। (परोपकारम/परोपकाराय)

(घ) प्रधानाचार्यः ………………. पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) …………… नमः। (शिक्षकाय/शिक्षकम्)


उत्तराणि

(क) निर्धनाय

(ख) पठनाय

(ग) परोपकाराय

(घ) छात्रेभ्यः

(ङ) शिक्षकाय

コメント


bottom of page