NCERT Sanskrit Class 6 Chapter 9 - क्रीडास्पर्धा
- samskritasabha
- Dec 21, 2023
- 1 min read
Updated: Dec 24, 2023
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा
Ruchira (रुचिरा) Textbook Questions and answers
अभ्यासः
1. उच्चारणं कुरुत –
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
2. निर्देशानुसारं परिवर्तनं कुरुत –
यथा - अहं क्रीडामि। - (बहुवचने) - वयं क्रीडामः।
(क) अहं नृत्यामि। - (बहुवचने) - ..................।
(ख) त्वं पठसि। - (बहुवचने) - ..................।
(ग) युवां गच्छथः। - (एकवचने) - ..................।
(घ) अस्माकं पुस्तकानि। - (एकवचने) - ..................।
(ङ) तव गृहम्। - (द्विवचने) - ..................।
उत्तरम् :
(क) वयं नृत्यामः।
(ख) यूयं पठथ।
(ग) त्वं गच्छसि।
(घ) मम पुस्तकम्।
(ङ) युवयोः गृहे।
3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) .......................... पठामि। (वयम्/अहम्)
(ख) .................... गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ....................... पुस्तकम्। (माम्/मम) .
(घ) ......................... क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ............. छात्रे स्वः। (वयम्/आवाम्)
उत्तराणि
(क) अहम् पठामि।
(ख) युवाम् गच्छथः।
(ग) एतत् मम पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्वः।
4. अधोलिखितानि पदानि आधुत्य सार्थकानि वाक्यानि रचयत -
उत्तराणि :
(क) यूयं शिक्षिका नस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम् लेखं लेखिष्यसि।
(च) आवाम् पुस्तकं पठिष्यावः।
5. उचितपदैः वाक्यनिर्माणं कुरुत –
[ मम तव आवयोः युवयोः अस्माकम् युष्माकम् ]
यथा - एषा मम पुस्तिका।
(क) एतत् ......... गृहम्।
(ख).........मैत्री दृढा।
(ग) एषः ......... विद्यालयः।
(घ) एषा ......... अध्यापिका।
(ङ) भारतम् ......... देशः।
(च) एतानि ......... पुस्तकानि।
उत्तरम् :
(क) एतत् मम गृहम्।
(ख) आवयोः मैत्री दृढा।
(ग) एषः तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकम् देशः।
(च) एतानि युष्माकम् पुस्तकानि।
6. वाक्यानि रचयत –

7. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत -
यथा- एषः – एते
सः – ……
ताः – ……
त्वम् – ……
एताः – ……
तव – ……
अस्माकम् – ……
तानि – ……
उत्तरम् –
सः – ते
ताः – सा
त्वम् – यूयम्
एताः – एषा
तव – युष्माकम्
अस्माकम् – मम
तानि – तद्
Comments