top of page

NCERT Sanskrit Class 6 Chapter 9 - क्रीडास्पर्धा

Updated: Dec 24, 2023

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions


NCERT Solutions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा

Ruchira (रुचिरा) Textbook Questions and answers



अभ्यासः


1. उच्चारणं कुरुत –

अहम्

आवाम्

वयम्

माम्

आवाम्

 अस्मान्

मम

आवयोः

अस्माकम्

त्वम्

युवाम्

यूयम्

त्वाम्

युवाम्

युष्मान्

तव

युवयोः

युष्माकम्


2. निर्देशानुसारं परिवर्तनं कुरुत –


यथा - अहं क्रीडामि। - (बहुवचने) - वयं क्रीडामः।


(क) अहं नृत्यामि।  -   (बहुवचने) -  ..................।

(ख) त्वं पठसि। - (बहुवचने) -  ..................।

(ग) युवां गच्छथः। - (एकवचने) -  ..................।

(घ) अस्माकं पुस्तकानि। - (एकवचने) -  ..................।

(ङ) तव गृहम्।  -   (द्विवचने) -  ..................।


 उत्तरम् :

(क) वयं नृत्यामः।

(ख) यूयं पठथ।

(ग) त्वं गच्छसि।

(घ) मम पुस्तकम्।

(ङ) युवयोः गृहे।


3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-


(क) .......................... पठामि। (वयम्/अहम्)

(ख) .................... गच्छथः। (युवाम्/यूयम्) 

(ग) एतत् ....................... पुस्तकम्। (माम्/मम) . 

(घ) ......................... क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ............. छात्रे स्वः। (वयम्/आवाम्) 


उत्तराणि


(क) अहम् पठामि।

(ख) युवाम् गच्छथः। 

(ग) एतत्  मम पुस्तकम्। 

(घ) युष्माकम् क्रीडनकानि। 

(ङ) आवाम् छात्रे स्वः।


4. अधोलिखितानि पदानि आधुत्य सार्थकानि वाक्यानि रचयत -










 उत्तराणि :


(क) यूयं शिक्षिका नस्यथ।

(ख) वयम् चित्राणि रचयामः।

(ग) युवाम् कथां कथयिष्यथः।

(घ) अहम् दूरदर्शनं पश्यामि।

(ङ) त्वम् लेखं लेखिष्यसि।

(च) आवाम् पुस्तकं पठिष्यावः।


5.  उचितपदैः वाक्यनिर्माणं कुरुत –


[ मम   तव   आवयोः   युवयोः   अस्माकम्   युष्माकम् ]


यथा - एषा मम पुस्तिका। 


(क) एतत् ......... गृहम्।

(ख).........मैत्री दृढा।

(ग) एषः ......... विद्यालयः।

(घ) एषा ......... अध्यापिका।

(ङ) भारतम् ......... देशः।

(च) एतानि ......... पुस्तकानि।


उत्तरम् :


(क) एतत् मम गृहम्।

(ख) आवयोः मैत्री दृढा।

(ग) एषः तव विद्यालयः।

(घ) एषा युवयोः अध्यापिका।

(ङ) भारतम् अस्माकम् देशः।

(च) एतानि युष्माकम् पुस्तकानि।


6. वाक्यानि रचयत –

        


7. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत -


यथा- एषः – एते


सः – ……

ताः –  ……

त्वम् – ……

एताः – ……

तव – ……

अस्माकम् – ……

तानि – ……


उत्तरम् –


सः – ते

ताः – सा

त्वम् – यूयम्

एताः – एषा

तव – युष्माकम्

अस्माकम् – मम

तानि – तद्

Comments


bottom of page