NCERT Sanskrit Class 7 Chapter 10 - समवायो हि दुर्जयः
- samskritasabha
- Jan 27, 2024
- 2 min read
दशमः पाठः
समवायो हि दुर्जयः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 10 - समवायो हि दुर्जयः
Ruchira (रुचिरा) Textbook Questions and answers
1.प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) वृक्षे का प्रतिवसति स्म?
(ख) वृक्षस्य अधः कः आगतः?
(ग) गजः केन शाखाम् अत्रोटयत्?
(घ) काष्ठकूटः चटकां कस्याः समीपम् अनय?
(ङ) मक्षिकायाः मित्रं कः आसीत्?
उत्तराणि :
(क) चटका
(ख) गजः
(ग) शुण्डेन
(घ) मक्षिकायाः
(ङ) मेघनादः मण्डूकः।
2. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
(घ) काष्ठकूट: चञ्च्या गजस्य नयने स्फोटयिष्यति।
उत्तराणि :
प्रश्न-निर्माणम् –
(क) कालेन कस्याः सन्ततिः जाता?
(ख) चटकायाः किम् भुवि अपतत्?
(ग) कस्य वधेनैव मम दुःखम् अपसरेत्?
(घ) काष्ठकूटः केन गजस्य नयने स्फोटयिष्यति?
3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत –
[ करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति ]
उत्तरम् :
(क) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति।
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि।
(ग) तृषार्तः गजः जलाशयं गमिष्यति।
(घ) गजः गर्ते पतिष्यति।
(ङ) काष्ठकूट: तां मक्षिकायाः समीपं अनयत्।
(च) गजः शुण्डेन वृक्षशाखा: त्रोटयति।
4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत –
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत्?
उत्तरम् : काष्ठकूटः ताम् अपृच्छत् यत् “भद्रे, किमर्थं विलपसि?” इति।
(ख)चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत्?
उत्तरम् : मक्षिका अवदत् यत्-“ममापि मित्र मण्डूकः मेघनादः अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्यामः।"
(ग)मेघनादः मक्षिकां किम् अवदत्?
उत्तरम् :: सः अवदत् यत् “यथाहं कथयामि तथा कुरुतम्।"
(घ)चटका काष्ठकूटं किम् अवदत्?
उत्तरम् :: चटका अवदत् यत् “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।"
5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत।
(क)
(क) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | .............. | पतिष्यतः | .............. |
प्रथमपुरुषः | .............. | .............. | मरिष्यन्ति |
उत्तरम्
(क) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
प्रथमपुरुषः | पतिष्यति | पतिष्यतः | पतिष्यन्ति |
प्रथमपुरुषः | मरिष्यति | मरिष्यतः | मरिष्यन्ति |
(ख)
(ख) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | .............. | धविष्यथः | .............. |
मध्यमपुरुषः | .............. | .............. | क्रीडिष्यथ |
उत्तरम्
(ख) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ |
मध्यमपुरुषः | धाविष्यसि | धविष्यथः | धाविष्यथ |
मध्यमपुरुषः | क्रीडिष्यसि | क्रीडिष्यथः | क्रीडिष्यथ |
(ग)
(ग) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | .............. | हसिष्यावः | .............. |
उत्तमपुरुषः | .............. | .............. | द्रक्ष्यामः |
उत्तरम्
(ग) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः |
उत्तमपुरुषः | हसिष्यामि | हसिष्यावः | हसिष्यामः |
उत्तमपुरुषः | द्रक्ष्यामि | द्रक्ष्यावः | द्रक्ष्यामः |
6.उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत
यथा- अवसत् – वसति स्म।
अपठत् – ____
ङ्केअत्रोटयत् – _____
अपतत् – _____
अपृच्छत् – _____
अवदत् – _____
अनयत् – _____
उत्तरम् :
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।
7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत
(क) ................. बालिका मधुरं गायति। (एकम्, एका, एकJ
(ख) ................. कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्रः, चत्वारि)
(ग) ................. पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं .............। (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् ...............। (अपठम्, अपठन्, अपठाम)
उत्तराणि :
(क) एका बालिका मधुरं गायति।
(ख) चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति।
(ग) तानि पत्राणि सुन्दराणि सन्ति।
(घ) धेनवः दुग्धं ददति।
(ङ) वयं संस्कृतम् अपठाम।
Comments