top of page

NCERT Sanskrit Class 7 Chapter 11 - विद्याधनम्


एकादशः पाठः


विद्याधनम्


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 7 Sanskrit Chapter 11 - विद्याधनम्

Ruchira (रुचिरा) Textbook Questions and answers


1.   उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत

(क) विद्या राजसु पूज्यते। [ ]

(ख) वाग्भूषणं भूषणं न। [ ]

(ग) विद्याधनं सर्वधनेषु प्रधानम्। [ ]

(घ) विदेशगमने विद्या बन्धुजनः न भवति। [ ]

(ङ) सर्वं विहाय विद्याधिकारं कुरु। [ ]


उत्तराणि :

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्।


2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत।


पदानि

लिङ्गम्

विभक्तिः

वचनम्

नरस्य

.................

.................

.................

गुरूणाम्

.................

.................

.................

केयूराः

.................

.................

.................

कीर्तिम्

.................

.................

.................

भूषणानि

.................

.................

.................



पदानि

लिङ्गम्

विभक्तिः

वचनम्

नरस्य

पुल्लिङ्गम्

षष्ठी

एकवचनम्

गुरूणाम्

पुल्लिङ्गम्

षष्ठी

बहुवचनम्

केयूराः

पुल्लिङ्गम्

प्रथमा

बहुवचनम्

कीर्तिम्

स्त्रीलि्ङम्

द्वितीया

एकवचनम्

भूषणानि

नपुंसकलिङ्गम्

प्रथमा

बहुवचनम्



3.श्लोकांशान् योजयत-

       क                          

विद्या राजसु पूज्यते न हि धनम्  - हारा न चन्द्रोज्ज्वला:

केयूराः न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि

न चौरहार्य न च राजहार्यम् – या संस्कृता धार्यते

सत्कारायतनं कुलस्य महिमा – विद्या-विहीनः पशः

वाण्येका समलङ्करोति पुरुषम् – रत्नैर्विना भूषणम्।


उत्तराणि

                     क                     

विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः।

केयूरा: न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वलाः।

न चौरहार्यं न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि।

सत्कारायतनं कुलस्य महिमा – रत्नविना भूषणम्।

वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते।


4. एकपदेन प्रश्नानाम् उत्तराणि लिखत

(क) कः पशुः?

(ख) का भोगकरी?

(ग) के पुरुषं न विभूषयन्ति?

(घ) का एका पुरुष समलङ्करोति?

(ङ) कानि क्षीयन्ते?


उत्तराणि :

(क) विद्याविहीनः

(ख) विद्या

(ग) केयूराः

(घ) वाणी

(ङ) अखिलभूषणानि।


 5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत

(क) विद्याविहीनः नरः पशुः अस्ति।

(ख) विद्या राजसु पूज्यते।

(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कुर्वन्ति।

(घ) पिता हिते नियुङ्क्ते।

(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।

(च) विद्या दिक्षु कीर्ति तनोति।


उत्तरम् : प्रश्न-निर्माणम्

(क) विद्याविहीनः कः पशुः अस्ति?

(ख) का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: के पुरुषं न अलकुर्वन्ति?

(घ) कः हिते नियुङ्क्ते?

(ङ) विद्याधनं कीदृशं धनमस्ति?

(च) विद्या कुत्र कीर्ति तनोति?


6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत


(क) गुरुणां गुरुः का अस्ति?

उत्तरम् : विद्या गुरुणां गुरुः अस्ति।


(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

उत्तरम् : संस्कृता वाण्येका पुरुषं समलङ्करोति।


(ग) व्यये कृते किं वर्धते?

उत्तरम् : विद्याधनं व्यये कृतेऽपि वर्धते।


(घ) विद्या कुत्र कीर्तिं वितनोति?

उत्तरम् : विद्या दिक्षु कीर्ति वितनोति।


(ङ) भाग्यक्षये आश्रयः कः?

उत्तरम् : भाग्यक्षये विद्या एव आश्रयः। 

 



7. मञ्जूषातः पुल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत –


[विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः ]



पुल्लिङ्गम्

स्त्रीलिङ्गम्

नपुंसकलिङ्गम्

यथा - हाराः

अलङ्कृता

भूषणम्

.................

.................

.................

.................

.................

.................

.................

.................

.................




पुल्लिङ्गम्

स्त्रीलिङ्गम्

नपुंसकलिङ्गम्

यथा - हाराः

अलङ्कृता

भूषणम्

मूर्धजाः

विद्या

धनम्

पशुः

संस्कृता

सततम्

गुरुः

रतिः

कुसुमम्


Comments


bottom of page