NCERT Sanskrit Class 7 Chapter 11 - विद्याधनम्
- samskritasabha
- Jan 27, 2024
- 2 min read
एकादशः पाठः
विद्याधनम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 11 - विद्याधनम्
Ruchira (रुचिरा) Textbook Questions and answers
1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
(क) विद्या राजसु पूज्यते। [ ]
(ख) वाग्भूषणं भूषणं न। [ ]
(ग) विद्याधनं सर्वधनेषु प्रधानम्। [ ]
(घ) विदेशगमने विद्या बन्धुजनः न भवति। [ ]
(ङ) सर्वं विहाय विद्याधिकारं कुरु। [ ]
उत्तराणि :
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।
2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत।
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नरस्य | ................. | ................. | ................. |
गुरूणाम् | ................. | ................. | ................. |
केयूराः | ................. | ................. | ................. |
कीर्तिम् | ................. | ................. | ................. |
भूषणानि | ................. | ................. | ................. |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नरस्य | पुल्लिङ्गम् | षष्ठी | एकवचनम् |
गुरूणाम् | पुल्लिङ्गम् | षष्ठी | बहुवचनम् |
केयूराः | पुल्लिङ्गम् | प्रथमा | बहुवचनम् |
कीर्तिम् | स्त्रीलि्ङम् | द्वितीया | एकवचनम् |
भूषणानि | नपुंसकलिङ्गम् | प्रथमा | बहुवचनम् |
3.श्लोकांशान् योजयत-
क ख
विद्या राजसु पूज्यते न हि धनम् - हारा न चन्द्रोज्ज्वला:
केयूराः न विभूषयन्ति पुरुषम् – न भ्रातृभाज्यं न च भारकारि
न चौरहार्य न च राजहार्यम् – या संस्कृता धार्यते
सत्कारायतनं कुलस्य महिमा – विद्या-विहीनः पशः
वाण्येका समलङ्करोति पुरुषम् – रत्नैर्विना भूषणम्।
उत्तराणि
क ख
विद्या राजसु पूज्यते न हि धनम् – विद्या-विहीनः पशुः।
केयूरा: न विभूषयन्ति पुरुषम् – हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् – न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा – रत्नविना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् – या संस्कृता धार्यते।
4. एकपदेन प्रश्नानाम् उत्तराणि लिखत
(क) कः पशुः?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुष समलङ्करोति?
(ङ) कानि क्षीयन्ते?
उत्तराणि :
(क) विद्याविहीनः
(ख) विद्या
(ग) केयूराः
(घ) वाणी
(ङ) अखिलभूषणानि।
5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(क) विद्याविहीनः नरः पशुः अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते।
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
(च) विद्या दिक्षु कीर्ति तनोति।
उत्तरम् : प्रश्न-निर्माणम्
(क) विद्याविहीनः कः पशुः अस्ति?
(ख) का राजसु पूज्यते?
(ग) चन्द्रोज्ज्वला: के पुरुषं न अलकुर्वन्ति?
(घ) कः हिते नियुङ्क्ते?
(ङ) विद्याधनं कीदृशं धनमस्ति?
(च) विद्या कुत्र कीर्ति तनोति?
6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत
(क) गुरुणां गुरुः का अस्ति?
उत्तरम् : विद्या गुरुणां गुरुः अस्ति।
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तरम् : संस्कृता वाण्येका पुरुषं समलङ्करोति।
(ग) व्यये कृते किं वर्धते?
उत्तरम् : विद्याधनं व्यये कृतेऽपि वर्धते।
(घ) विद्या कुत्र कीर्तिं वितनोति?
उत्तरम् : विद्या दिक्षु कीर्ति वितनोति।
(ङ) भाग्यक्षये आश्रयः कः?
उत्तरम् : भाग्यक्षये विद्या एव आश्रयः।
7. मञ्जूषातः पुल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत –
[विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः ]
पुल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
यथा - हाराः | अलङ्कृता | भूषणम् |
................. | ................. | ................. |
................. | ................. | ................. |
................. | ................. | ................. |
पुल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
यथा - हाराः | अलङ्कृता | भूषणम् |
मूर्धजाः | विद्या | धनम् |
पशुः | संस्कृता | सततम् |
गुरुः | रतिः | कुसुमम् |
Comments