NCERT Sanskrit Class 7 Chapter 13 - लालनगीतम्
- samskritasabha
- Jan 29, 2024
- 1 min read
त्रयोदशः पाठः
लालनगीतम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 13 - लालनगीतम्
Ruchira (रुचिरा) Textbook Questions and answers
1 गीतं सस्वरं गायत
2. एकपदेन उत्तरत-
(क) का विहसति?
(ख) किम् विकसति?
(ग) व्याघ्रः कुत्र गर्जति?
(घ) हरिणः किं खादति?
(ङ) मन्दं कः गच्छति?
उत्तराणि
(क) धरणी
(ख) कमलम्
(ग) गहने विपिने
(घ) नवघासम्
(ङ) उष्ट्रः
3. रेखाङ्कितपदानि आधुत्य प्रश्ननिर्माणं करुत
(क) सलिले नौका सेलति।
(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ग) उष्ट्रः पृष्ठे भारं वहति।
(घ) धावनसमये अश्वः किमपि न खादति।
(ङ) सूर्ये उदिते धरणी विहसति।
उत्तराणि
प्रश्ननिर्माणम् –
(क) सलिले का सेलति?
(ख) केषु चित्रपतङ्गाः डयन्ते?
(ग) कः पृष्ठे भारं वहति?
(घ) कदा अश्वः किमपि न खादति?
(ङ) कस्मिन् उदिते धरणी विहसति?
4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत
[ पृथिवी देवालये जले वने मृगः भयङ्करम् ]
धरणी = ____ विपिने = ____
करालम् = ____ हरिणः = ____
सलिले = ____ मन्दिरे = ____
उत्तराणि
धरणी = पृथिवी विपिने = वने
करालम् = भयङ्करम् हरिणः = मृगः
सलिले = जले मन्दिरे = देवालये
5. विलोमपदानि मेलयत-
मन्दम् नूतनम्
नीचैः स्निग्धम्
कठोरः पर्याप्तम्
पुरातनम् उच्चैः
अपर्याप्तम् क्षिप्रम्
उत्तराणि
पदम् – विलोमपदम्
मन्दम् – क्षिप्रम्
नीचैः – उच्चैः
कठोरः – स्निग्धम्
पुरातनम् – नूतनम्
अपर्याप्तम् – पर्याप्तम्
6. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत –
(क) धावनसमये अश्वः खादति। [ ]
(ख) उष्ट्रः पृष्ठे भारं न वहति। [ ]
(ग) सिंह : नीचैः क्रोशति। [ ]
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। [ ]
(ङ) वने व्याघ्रः गर्जति। र्जति। [ ]
(च) हरिणः नवघासम् न खादति। [ ]
उत्तराणि
(क) न
(ख) न
(ग) न
(घ) आम्
(ङ) आम्
(च) न।
7. अधोलिखितानि पदानि निर्देशानुसार परिवर्तयत –
यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) -चित्रपतङ्गाः
भल्लुकः (तृतीया-एकवचने) – ..............
उष्ट्रः (पञ्चमी-द्विवचने) – ..............
हरिणः (सप्तमी-बहुवचने) – ..............
व्याघ्रः (द्वितीया-एकवचने) – ..............
घोटकराजः (सम्बोधन-एकवचने) – ..............
उत्तराणि
भल्लुकः (तृतीया-एकवचने) – भल्लुकेन
उष्ट्रः (पञ्चमी-द्विवचने) – उष्ट्राभ्याम्
हरिणः (सप्तमी-बहुवचने) – हरिणेषु
व्याघ्रः (द्वितीया-एकवचने) – व्याघ्रम्
घोटकराजः (सम्बोधन-एकवचने) – हे घोटकराज!
Comments