top of page

NCERT Sanskrit Class 7 Chapter 3 - स्वावलम्बनम्


तृतीयः पाठः


स्वावलम्बनम्



CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 7 Sanskrit Chapter 3 - स्वावलम्बनम्

Ruchira (रुचिरा) Textbook Questions and answers


1 उच्चारणं कुरुत


विंशतिः

त्रिंशत्

चत्वारिंशत्

द्वाविंशतिः

द्वात्रिंशत्

द्विचत्वारिंशत्

चतुर्विंशतिः

त्रयस्त्रिंशत्

त्रयश्चत्वारिंशत्

पञ्चविंशतिः

चतुस्त्रिंशत्

चतुश्चत्वारिंशत्

अष्टाविंशतिः

अष्टात्रिंशत्

सप्तचत्वारिंशत्

नवविंशतिः

नवत्रिंशत्

पञ्चाशत्


2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत –


(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तरम् : श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।


(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?

उत्तरम् : कृष्णमूर्ते: गृहे कोऽपि भृत्यः नास्ति।


(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तरम् :: श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता पिता च अकुर्वन्।


(घ) सर्वदा कुत्र सुखम्?

उत्तरम् : स्वावलम्बने तु सर्वदा सुखम्।


(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

उत्तरम् : श्रीकण्ठः कृष्णमूर्तेः गृहं एकदा प्रातः नववादने अगच्छत्।


(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तरम् : कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।




3. चित्राणि गणयित्वा तदने संख्यावाचकशब्द लिखत।        


    

उत्तरम् :

अष्टादश (18)

एकविंशतिः (21)

पञ्चदश (15)

षट्त्रिंशत् (36)

चतुर्विशतिः (24)


4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत –


28 - ______

30 - ______

27 - ______

31 - ______

24 - ______

40 - ______

50 - ______


उत्तरम् :


28 = अष्टाविंशतिः

27 = सप्तविंशतिः

30 = त्रिंशत्

31 = एकत्रिंशत्

24 = चतुर्विंशतिः

40 = चत्वारिंशत्

50 = पञ्चाशत्।


5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत -



उत्तरम् :

(क) एषः कृषकः क्षेत्रम् कर्षति।

(ख) एतौ कृषकौ खननकार्यम् कुरुतः।

(ग) एते कृषकाः धान्यम् रोपयन्ति।



6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत

 

उत्तरम् :

5.00 = पञ्चवादनम्

7.00 = सप्तवादनम्

3.30 = सार्धत्रिवादनम्

2.30 = सार्धद्विवादनम्

9.00 = नववादनम्

11.00 = एकादशवादनम्

12.30 = सार्धद्वादशवादनम्

4.30 = सार्धचतुर्वादनम्

8.00 = अष्टवादनम्

1.30 = सार्धंकवादनम्

7.30 = सार्धसप्तवादनम्


7.मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत


[ षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः ]


(क) ___ऋतवः भवन्ति।

(ख) मासाः ___ भवन्ति।

(ग) एकस्मिन् मासे ___ अथवा ___ दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः ___ दिनानि भवन्ति।

(ङ)  मम शरीरे ___ हस्तौ स्तः।


उत्तरम् :

(क) षड् ऋतवः भवन्ति।

(ख) मासाः द्वादश भवन्ति।

(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

(ङ) मम शरीरे द्वौ हस्तौ स्तः।

 

コメント


bottom of page