NCERT Sanskrit Class 7 Chapter 3 - स्वावलम्बनम्
- samskritasabha
- Jan 26, 2024
- 1 min read
तृतीयः पाठः
स्वावलम्बनम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 3 - स्वावलम्बनम्
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंशत् |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत –
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
उत्तरम् : श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।
(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तरम् : कृष्णमूर्ते: गृहे कोऽपि भृत्यः नास्ति।
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
उत्तरम् :: श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता पिता च अकुर्वन्।
(घ) सर्वदा कुत्र सुखम्?
उत्तरम् : स्वावलम्बने तु सर्वदा सुखम्।
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
उत्तरम् : श्रीकण्ठः कृष्णमूर्तेः गृहं एकदा प्रातः नववादने अगच्छत्।
(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तरम् : कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।
3. चित्राणि गणयित्वा तदने संख्यावाचकशब्द लिखत।
उत्तरम् :
अष्टादश (18)
एकविंशतिः (21)
पञ्चदश (15)
षट्त्रिंशत् (36)
चतुर्विशतिः (24)
4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत –
28 - ______
30 - ______
27 - ______
31 - ______
24 - ______
40 - ______
50 - ______
उत्तरम् :
28 = अष्टाविंशतिः
27 = सप्तविंशतिः
30 = त्रिंशत्
31 = एकत्रिंशत्
24 = चतुर्विंशतिः
40 = चत्वारिंशत्
50 = पञ्चाशत्।
5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत -
उत्तरम् :
(क) एषः कृषकः क्षेत्रम् कर्षति।
(ख) एतौ कृषकौ खननकार्यम् कुरुतः।
(ग) एते कृषकाः धान्यम् रोपयन्ति।
6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत
उत्तरम् :
5.00 = पञ्चवादनम्
7.00 = सप्तवादनम्
3.30 = सार्धत्रिवादनम्
2.30 = सार्धद्विवादनम्
9.00 = नववादनम्
11.00 = एकादशवादनम्
12.30 = सार्धद्वादशवादनम्
4.30 = सार्धचतुर्वादनम्
8.00 = अष्टवादनम्
1.30 = सार्धंकवादनम्
7.30 = सार्धसप्तवादनम्
7.मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
[ षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः ]
(क) ___ऋतवः भवन्ति।
(ख) मासाः ___ भवन्ति।
(ग) एकस्मिन् मासे ___ अथवा ___ दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः ___ दिनानि भवन्ति।
(ङ) मम शरीरे ___ हस्तौ स्तः।
उत्तरम् :
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।
コメント