NCERT Sanskrit Class 7 Chapter 6 - सङ्कल्पः सिद्धिदायकः
- samskritasabha
- Jan 27, 2024
- 2 min read
षष्ठः पाठः
सङ्कल्पः सिद्धिदायकः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 6 - सङ्कल्पः सिद्धिदायकः
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत
अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म
2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत।
(क) एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा - वसति स्म | वसतः स्म | वसन्ति स्म |
पूजयति स्म | .............. | .............. |
.............. | रक्षतः स्म | .............. |
चरति स्म | .............. | .............. |
.............. | .............. | कुर्वन्ति स्म |
उत्तरम्
पूजयति स्म | पूजयतः स्म | पूजयन्ति स्म |
रक्षति स्म | रक्षतः स्म | रक्षन्ति स्म |
चरति स्म | चरतः स्म | चरन्ति स्म |
करोति स्म | कुरुतः स्म | कुर्वन्ति स्म |
(ख) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः | .............. | अपूजयताम् | अपूजयन् |
प्रथमपुरुषः | अरक्षत् | .............. | .............. |
उत्तरम्
(ख) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुषः | अकथयत् | अकथयताम् | अकथयन् |
प्रथमपुरुषः | अपूजयत् | अपूजयताम् | अपूजयन् |
प्रथमपुरुषः | अरक्षत् | अरक्षताम् | अरक्षन् |
(ग) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
मध्यमपुरुषः | अवसः | अवसतम् | अवसन् |
मध्यमपुरुषः | .............. | अपूजयतम् | .............. |
मध्यमपुरुषः | .............. | .............. | अचरत |
उत्तरम्
(ग) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
मध्यमपुरुषः | अवसः | अवसतम् | अवसन् |
मध्यमपुरुषः | अपूजयः | अपूजयतम् | अपूजयत |
मध्यमपुरुषः | अचरः | अचरतम् | अचरत |
(घ) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | अपठम् | अपठाव | अपठाम |
उत्तमपुरुषः | अलिखम् | .............. | .............. |
उत्तमपुरुषः | .............. | अरचयाव | .............. |
उत्तरम्
(घ) पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
उत्तमपुरुषः | अपठम् | अपठाव | अपठाम |
उत्तमपुरुषः | अलिखम् | अलिखाव | अलिखाम |
उत्तमपुरुषः | अरचयम् | अरचयाव | अरचयाम |
3. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) तपःप्रभावात् के सखायः जाताः?
उत्तरम् : हिंस्रपशवः।
(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
उत्तरम् : गौरीशिखरम्।
(ग) कः श्मशाने वसति?
उत्तरम् : शिवः।
(घ) शिवनिन्दा श्रुत्वा का कुद्धा जाता?
उत्तरम् : पार्वती।
(ङ) वटुरूपेण तपोवनं कः प्राविशत्?
उत्तरम् : शिवः।
4. कः/का कं/कां प्रति कथयति –
कः/का कम्/काम्
यथा - वत्से! तपः कठिनं भवति ? माता पार्वतीम् (क) अहं तपः एवं चरिष्यामि।
(ख) मनस्वी कदापि धैर्य न परित्यजति।
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।
(घ) पार्वति ! प्रीतोऽस्मि तव सङ्कल्पेन।
(ङ) शरीरमाद्य खलु धर्मसाधनम्।
(च) अहं तव क्रीतदासोऽस्मि ।
उत्तराणि
(क) पार्वती मेनाम्
(ख) पार्वती विजयाम्
(ग) विजया पार्वतीम्
(घ) शिवः पार्वतीम्
(ङ) वटुः पार्वतीम्
(च) शिवः पार्वतीम्
5. प्रश्नानाम् उत्तराणि लिखत –
(क) पार्वती कुद्धा सती किम् अवदत्?
उत्तरम् : सा अवदत् यत् जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति।
(ख) कः पापभाग् भवति?
उत्तरम् : य: निन्दति यश्च निन्दां शृणोति सः पापभाग्श्च भवति।
(ग) पार्वती किं कर्तुम् ऐच्छत्?
उत्तरम् : पार्वती शिवं पतिरूपेण प्राप्तुं तपस्यां कर्तुम् ऐच्छत्।
(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तरम् : पार्वती विजयया साकं गौरीशिखरं गच्छति।
6. मजूषातः पदानि चित्वा समानार्थकानि पदानि लिखत –
[ माता मौनम् प्रस्तरे जन्तवः नयनानि ]
शिलायां – _____
पशवः – _____
अम्बा – ______
नेत्राणि – _____
तूष्णीम् – ______
उत्तरम् :
शिलायां – प्रस्तरे
पशवः – जन्तवः
अम्बा – माता
नेत्राणि – नयनानि
तूष्णीम् – मौनम्
7. उदाहरणानुसारं पदरचनां कुरुत
यथा – वसति स्म = अवसत्
(क) पश्यति स्म = _____
(ख) तपति स्म = ______
(ग) चिन्तयति स्म = ______
(घ) वदति स्म = ______
(ङ) गच्छति स्म = _____
उत्तरम् :
(क) पश्यति स्म = अपश्यत्।
(ख) तपति स्म = अतपत्।
(ग) चिन्तयति स्म = अचिन्तयत्।
(घ) वदति स्म = अवदत्।
(ङ) गच्छति स्म = अगच्छत्।
यथा – अलिखत् = लिखति स्म।
(क) _____ = कथयति स्म।
(ख) _____ = नयति स्म।
(ग) _____ = पठति स्म।
(घ) _____ = धावति स्म।
(ङ) _____ = हसति स्म।
उत्तरम् :
(क) अकथयत् = कथयति स्म।
(ख) अनयत् = नयति स्म।
(ग) अपठत् = पठति स्म।
(घ) अधावत् = धावति स्म।
(ङ) अहसत् = हसति स्म।
Kommentare