top of page

NCERT Sanskrit Class 7 Chapter 7 - त्रिवर्णः ध्वजः

सप्तमः पाठः


त्रिवर्णः ध्वजः



CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 7 Sanskrit Chapter 7 - त्रिवर्णः ध्वजः

Ruchira (रुचिरा) Textbook Questions and answers


1.शुद्धकथनस्य समक्षम्’आम्’ अशुद्धकथनस्य समक्षं’न’ इति लिखत।

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।[ ]

(ख) ध्वजे हरितवर्ण: शान्तेः प्रतीकः अस्ति। [ ]

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। [ ]

(घ) चक्रे त्रिंशत् अराः सन्ति। [ ] 

(ङ) चक्रं प्रगते: द्योतकम्। [ ]


उत्तरम् :

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। [आम्]

(ख) ध्वजे हरितवर्ण: शान्तेः प्रतीकः अस्ति। [न]

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। [आम्]

(घ) चक्रे त्रिंशत् अराः सन्ति। [न] 

(ङ) चक्रं प्रगते: द्योतकम्। [आम्]


2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत –



पदानि

विभक्तिः

वचनम्

यथा - त्रयाणाम्

षष्ठी

बहुवचनम्

समृद्धेः

................

................

वर्णानाम्

................

................

उत्साहस्य

................

................

नागरिकैः

................

................

सात्त्विकतायाः

................

................

प्राणानाम्

................

................

सभायाम्

................

................

उत्तरम्


पदानि

विभक्तिः

वचनम्

यथा - त्रयाणाम्

षष्ठी

बहुवचनम्

समृद्धेः

षष्ठी

एकवचनम्

वर्णानाम्

षष्ठी

बहुवचनम्

उत्साहस्य

षष्ठी

एकवचनम्

नागरिकैः

तृतीया

बहुवचनम्

सात्त्विकतायाः

षष्ठी

एकवचनम्

प्राणानाम्

षष्ठी

बहुवचनम्

सभायाम्

सप्तमी

एकवचनम्

3. एकपदेन उत्तरत-

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्ण:?

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?

(घ) त्रिवर्ण : ध्वजः कस्य प्रतीकः?


उत्तराणि :

(क) त्रयः

(ख) केशरवर्ण :

(ग) प्रगते: न्यायस्य च

(घ) स्वाधीनताया: राष्ट्रगौरवस्य च।


4. एकवाक्येन उत्तरत-


(क)  अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

उत्तरम् : अस्माकं ध्वजस्य श्वेतवर्णः सात्त्विकतायाः शुचितायाः च सूचकः अस्ति।


(ख)  अशोकस्तम्भः कुत्र अस्ति?

उत्तरम् : अशोकस्तम्भः सारनाथे अस्ति। 


(ग)  त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?

उत्तरम् : त्रिवर्णध्वजस्य उत्तोलनं स्वतन्त्रतादिवसे गणतन्त्रदिवसे च भवति।


(घ)  अशोकचक्रे कति अराः सन्ति?

उत्तरम् : अशोकचक्रे चतुर्विंशतिः अराः सन्ति।


 5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत


(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

(ख) स्वधर्मात् प्रमादं वयं न कुर्याम्।

(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।


उत्तराणि :

प्रश्न-निर्माणम्

(क) अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् किम् वयं न कुर्याम्?

(ग) एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?

(घ) केषाम् समक्षं विजय : सुनिश्चित: भवेत्?


6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत -





7. समुचितमेलनं कृत्वा लिखत –

   क                  

केशरवर्ण: - प्रगते: न्यायस्य च प्रवर्तकम्।

हरितवर्णः – 22 जुलाई 1947 तमे वर्षे जातम्।

अशोकचक्रम् – शौर्यस्य त्यागस्य च सूचकः।

त्रिवर्ण : - ध्वजः सुषमायाः उर्वरतायाः च सूचकः।

त्रिवर्णध्वजस्य स्वीकरणं - स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।


उत्तरम् :

   क                

केशरवर्णः – शौर्यस्य त्यागस्य च सूचकः।

हरितवर्णः – सुषमायाः उर्वरतायाः च सूचकः।

अशोकचक्रम् – प्रगते: न्यायस्य च प्रवर्तकम्।

त्रिवर्ण: ध्वजः – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

त्रिवर्णध्वजस्य स्वीकरणं – 22 जुलाई 1947 तमे वर्षे जातम्।

Comments


bottom of page