top of page

NCERT Sanskrit Class 7 Chapter 8 - अहमपि विद्यालयं गमिष्यामि

अष्टमः पाठः


अहमपि विद्यालयं गमिष्यामि


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 7 Sanskrit Chapter 8 - अहमपि विद्यालयं गमिष्यामि

Ruchira (रुचिरा) Textbook Questions and answers


1 उच्चारणं कुरुत

अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया,

अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय,

व्यवस्थायै, महार्घताकाले, अद्यैवास्याः,

करतलवादसहितम् ।


2. एकपदेन उत्तराणि लिखत


(क)  गिरिजायाः गृहसेविकायाः नाम किमासीत्?

उत्तरम् : दर्शना। 


(ख)  दर्शनायाः पुत्री कति वर्षीया आसीत्?

उत्तरम् : अष्टवर्षीया। 


(ग)  अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?

उत्तरम् : मौलिकः। 


(घ)  दर्शनायाः पुत्री कथं नृत्यति?

उत्तरम् : रतलवादानसहितम्।


3. पूर्णवाक्येन उत्तरत


(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?

उत्तरम् : अष्टवर्षदेशीया दर्शनायाः पुत्री गृहस्य संपूर्णकार्यकरणे समर्था आसीत्। 


(ख) दर्शना कति गृहाणां.कार्यं करोति स्म?

उत्तरम् : दर्शना पञ्च-षड्गृहाणां कार्य करोति स्म।


(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?

उत्तरम् : मालिनी स्वप्रतिवेशिनी प्रति कथयति यत् "मम पुत्र: मातुलगृहं प्रति प्रस्थितः। काचिद् अन्य कामपि महिलां कार्यार्थं जानासि तर्हि प्रेषय।"


(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्क प्राप्नुवन्ति?

उत्तरम् : अद्यत्वे छात्रा: विद्यालय शिक्षा, गणवेषं, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, मध्याह्न भोजनम्, छात्रवृत्तिम् इत्यादिकं निःशुल्कं प्राप्नुवन्ति।


4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-


(क) मालिनी द्वारमुद्घाटयति।

(ख) शिक्षा सर्वेषां बालानां मौलिक अधिकारः।

(ग) दर्शना आश्चर्येण मालिनीं पश्यति।

(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।


उत्तरम् :

प्रश्ननिर्माणम्

(क) का द्वारमुद्घाटयति?

(ख) शिक्षा केषां मौलिक अधिकारः?

(ग) दर्शना आश्चर्येण कां पश्यति?

(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?


5. सन्धि-विच्छेद पूरयत-

(क) ग्रामं प्रति – ग्रामम् + .....................

(ख) कार्यार्थम् - ........... + अर्थम्

(ग) करिष्यत्येषा – करिष्यति + .................।

(घ) स्वोदरपूर्तिः - ........... + उदरपूर्तिः

(ङ) अप्येवम् – अपि + .................


उत्तरम् :

(क) ग्रामम् + प्रति 

(ख) कार्य + अर्थम्।

(ग) करिष्यति + एषा। 

(घ) स्व + उदरपूर्तिः।

(ङ) अपि + एवम्


6.(अ) समानार्थकपदानि मेलयत –

आश्चर्येण – पठनस्य

उल्लासेन – समयः

परिवारस्य – प्रसन्नतया

अध्ययनस्य – विस्मेन

काल: - कुटुम्बस्य


उत्तरम् :

पदम् – समानार्थकपदम्

आश्चर्येण – विस्मयेन।

उल्लासेन – प्रसन्नतया।

परिवारस्य – कुटुम्बस्य।

अध्ययनस्य – पठनस्य।

काल: - समयः।


(आ) विलोमपदानि मेलयत –


क्रेतुम् – दूरस्थम्

श्व: - कथयति

ग्रामम् – विक्रेतुम्

समीपस्थम् – ह्यः

पृच्छति – नगरम्


उत्तरम् :

पदम् – समानार्थकपदम्

क्रेतुम् – विक्रेतुम्।

श्वः – ह्यः

ग्रामम् – नगरम्।

समीपस्थम् – दूरस्थम्।

पृच्छति – कथयति।


7. विशेषणपदैः सह विशेष्यपदानि योजयत

सर्वेषाम् – बालिकानाम्

मौलिकः – विद्यालयम्

एषा – बालकानाम्

सर्वकारीयम् – अधिकारः

समीपस्थ – गणवेषम्

सर्वासाम् – अल्पवयस्का

निःशुल्कम् – विद्यालये


उत्तरम् :

विशेषणपदम् – विशेष्यपदम्।

सर्वेषाम् – बालकानाम्।

मौलिकः – अधिकारः।

एषा – अल्पवयस्का।

सर्वकारीयम् – विद्यालयम्।

समीपस्थे – विद्यालये।

सर्वासाम् – बालिकानाम्।

निःशुल्कम् – गणवेषम्।

 

 



Comments


bottom of page