NCERT Sanskrit Class 7 Chapter 8 - अहमपि विद्यालयं गमिष्यामि
- samskritasabha
- Jan 27, 2024
- 2 min read
अष्टमः पाठः
अहमपि विद्यालयं गमिष्यामि
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 8 - अहमपि विद्यालयं गमिष्यामि
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया,
अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय,
व्यवस्थायै, महार्घताकाले, अद्यैवास्याः,
करतलवादसहितम् ।
2. एकपदेन उत्तराणि लिखत
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तरम् : दर्शना।
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तरम् : अष्टवर्षीया।
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तरम् : मौलिकः।
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरम् : करतलवादानसहितम्।
3. पूर्णवाक्येन उत्तरत
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?
उत्तरम् : अष्टवर्षदेशीया दर्शनायाः पुत्री गृहस्य संपूर्णकार्यकरणे समर्था आसीत्।
(ख) दर्शना कति गृहाणां.कार्यं करोति स्म?
उत्तरम् : दर्शना पञ्च-षड्गृहाणां कार्य करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
उत्तरम् : मालिनी स्वप्रतिवेशिनी प्रति कथयति यत् "मम पुत्र: मातुलगृहं प्रति प्रस्थितः। काचिद् अन्य कामपि महिलां कार्यार्थं जानासि तर्हि प्रेषय।"
(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्क प्राप्नुवन्ति?
उत्तरम् : अद्यत्वे छात्रा: विद्यालय शिक्षा, गणवेषं, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, मध्याह्न भोजनम्, छात्रवृत्तिम् इत्यादिकं निःशुल्कं प्राप्नुवन्ति।
4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालिनी द्वारमुद्घाटयति।
(ख) शिक्षा सर्वेषां बालानां मौलिक अधिकारः।
(ग) दर्शना आश्चर्येण मालिनीं पश्यति।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तरम् :
प्रश्ननिर्माणम्
(क) का द्वारमुद्घाटयति?
(ख) शिक्षा केषां मौलिक अधिकारः?
(ग) दर्शना आश्चर्येण कां पश्यति?
(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?
5. सन्धि-विच्छेद पूरयत-
(क) ग्रामं प्रति – ग्रामम् + .....................
(ख) कार्यार्थम् - ........... + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + .................।
(घ) स्वोदरपूर्तिः - ........... + उदरपूर्तिः
(ङ) अप्येवम् – अपि + .................
उत्तरम् :
(क) ग्रामम् + प्रति।
(ख) कार्य + अर्थम्।
(ग) करिष्यति + एषा।
(घ) स्व + उदरपूर्तिः।
(ङ) अपि + एवम्
6.(अ) समानार्थकपदानि मेलयत –
आश्चर्येण – पठनस्य
उल्लासेन – समयः
परिवारस्य – प्रसन्नतया
अध्ययनस्य – विस्मेन
काल: - कुटुम्बस्य
उत्तरम् :
पदम् – समानार्थकपदम्
आश्चर्येण – विस्मयेन।
उल्लासेन – प्रसन्नतया।
परिवारस्य – कुटुम्बस्य।
अध्ययनस्य – पठनस्य।
काल: - समयः।
(आ) विलोमपदानि मेलयत –
क्रेतुम् – दूरस्थम्
श्व: - कथयति
ग्रामम् – विक्रेतुम्
समीपस्थम् – ह्यः
पृच्छति – नगरम्
उत्तरम् :
पदम् – समानार्थकपदम्
क्रेतुम् – विक्रेतुम्।
श्वः – ह्यः
ग्रामम् – नगरम्।
समीपस्थम् – दूरस्थम्।
पृच्छति – कथयति।
7. विशेषणपदैः सह विशेष्यपदानि योजयत
सर्वेषाम् – बालिकानाम्
मौलिकः – विद्यालयम्
एषा – बालकानाम्
सर्वकारीयम् – अधिकारः
समीपस्थ – गणवेषम्
सर्वासाम् – अल्पवयस्का
निःशुल्कम् – विद्यालये
उत्तरम् :
विशेषणपदम् – विशेष्यपदम्।
सर्वेषाम् – बालकानाम्।
मौलिकः – अधिकारः।
एषा – अल्पवयस्का।
सर्वकारीयम् – विद्यालयम्।
समीपस्थे – विद्यालये।
सर्वासाम् – बालिकानाम्।
निःशुल्कम् – गणवेषम्।
Comments