top of page

NCERT Sanskrit Class 8 Chapter 14 - आर्यभटः

चतुर्दशः पाठः

आर्यभटः


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 14 - आर्यभटः

Ruchira (रुचिरा) Textbook Questions and answers


1.एकपदेन उत्तरत –

(क) सूर्यः कस्यां दिशायाम् उदेति?

उत्तरम् : पूर्वदिशायाम्। 

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?

उत्तरम् : पाटलिपुत्रं निकषा। 

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?

उत्तरम् : आर्यभट:।

(घ) आर्यभटेन कः ग्रन्थः रचितः?

उत्तरम् : आर्यभटीयम्। 

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?

उत्तरम् : आर्यभटः। 


2.पूर्णवाक्येन उत्तरत –

(क) कः सुस्थापितः सिद्धान्तः?

उत्तरम् : सूर्योऽचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सुस्थापितः सिद्धान्तः। 

(ख) चन्द्रग्रहणं कथं भवति?

उत्तरम् : यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?

उत्तरम् : पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?

उत्तरम् : समाजे नूतनानां विचाराणां स्वीकरणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति भारतीयज्योतिः शास्त्रे तथैव आर्यभटस्य विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?

उत्तरम् : आधुनिकैः वैज्ञानिकैः आर्यभटे, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणात् अस्माकं प्रथमोपग्रहस्य नाम आयेभटः इति कृतम्।


3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढ़िः।

(ग) आर्यभटस्य योगदानं गणितज्योतिष-संबद्धं वर्तते।

(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्राय: सामान्यजनाः काठिन्यमनुभवन्ति।

(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्यग्रहणं भवति।


उत्तराणि

प्रश्ननिर्माणम्

(क) सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति कया प्रचलिता रूढ़ि:?

(ग) आर्यभटस्य योगदान केन संबद्धं वर्तते?

(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?

(ङ) कयो: मध्ये चन्द्रस्य छायापातेन सूर्यग्रहणं भवति?


4.मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत

( नौकाम् पृथिवी तदा चला अस्तं )

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशि च __ गच्छति।

(ख) सूर्यः अचलः पृथिवी च __।

(ग) __ स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्या छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते __ चन्द्रग्रहणं भवति।

(ङ)  नौकायाम् उपविष्टः मानवः __ स्थिरामनुभवति


उत्तराणि

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशि च अस्तं गच्छति।

(ख) सूर्यः अचलः पृथिवी च चला

(ग) पृथिवी स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्या छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः नौकाम् स्थिरामनुभवति


5.सन्धिविच्छेदं कुरुत।

ग्रन्थोऽयम् – ........... + ........... 

सूर्याचलः –  ........... + ........... 

तथैव  ........... + ........... 

कालातिगामिनी –  ........... + ........... 

प्रथमोपग्रहस्य –  ........... + ........... 


उत्तरम्

ग्रन्थोऽयम् – ग्रन्थः + अयम्

सूर्याचलः – सूर्य + अचलः

तथैव – तथा + एव

कालातिगामिनी – काल + अतिगामिनी

प्रथमोपग्रहस्य – प्रथम + उपग्रहस्य


6.(अ) अधोलिखितपदानां विपरीतार्थक पदानि लिखत।

उदयः – ................

अचलः – ................

अन्धकारः – ................

स्थिरः – ................

समादरः – ................

आकाशस्य – ................

उत्तरम् :

उदयः – अस्तम्।

अचलः – चलः।

अन्धकारः – प्रकाशः।

स्थिरः – अस्थिरः।

समादरः – निरादरः।

आकाशस्य – पातालस्य।


(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत।

संसारे – ................

इदानीम् – ................

वसुन्धरा – ................

समीपम् – ................

गणनम् – ................

राक्षसौ – ................


उत्तरम् :

संसारे – लोके।

इदानीम् – साम्प्रतम्।

वसुन्धरा – पृथिवी।

समीपम् – निकषा।

गणनम् – आकलनम्।

राक्षसौ – दानवौ।


7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत।

साम्प्रतम् – ................

निकषा – ................

परितः – ................

उपविष्ट: – ................

कर्मभूमिः – ................

वैज्ञानिक: – ................


उत्तरम् :

साम्प्रतम् – साम्प्रतं गृहगमनं सरलं जातम्।

निकषा – जयपुरं निकषा भव्यदुर्गम् अस्ति।

परितः – शिक्षकं परितः छात्राः सन्ति।

उपविष्ट: - कृष्णः तत्र उपविष्टः।

कर्मभूमिः – हिमाचलप्रदेशः मम कर्मभूमिः वर्तते।

वैज्ञानिक: - न्यूटन् महोदयः महान् वैज्ञानिकः आसीत्।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
bottom of page