top of page

NCERT Sanskrit Class 8 Chapter 1 - सुभाषितानि


प्रथमः पाठः


सुभाषितानि


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 1 - सुभाषितानि

Ruchira (रुचिरा) Textbook Questions and answers


1 पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत ।


2. श्लोकांशेषु रिक्तस्थानानि पूरयत –

(क) समुद्रमासाद्य _____ ।

(ख) ____ वचः मधुरसूक्तरसं सृजन्ति।

(ग) तद्भागधेयं ____ पशूनाम्।

(घ) विद्याफलं _____ कृपणस्य सौख्यम्।

(ङ) पौरुषं विहाय यः ____ अवलम्बते।

(च) चिन्तनीया हि विपदाम् ____ प्रतिक्रियाः।


उत्तराणि

(क) समुद्रमासाद्य भवन्त्यपेयाः

(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।

(ग) तद्भागधेयं परमं पशूनाम्।

(घ) विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।

(ङ) पौरुषं विहाय यः दैवमेव अवलम्बते।

(च) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।


3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –


(क)  व्यसनिनः किं नश्यति?

उत्तरम् : विद्याफलम्। 


(ख)  कस्य यश: नश्यति?

उत्तरम् : लुब्धस्य। 


(ग)  मधुमक्षिका किं जनयति?

उत्तरम् : माधुर्यम्। 


(घ)  मधुरसूक्तरसं के सजन्ति?

उत्तरम् : सन्तः। 


(ङ)   आर्थिनः केभ्यः विमुखा न यान्ति?

उत्तरम् : वृक्षेभ्यः। 


4.अधोलिखित-तद्भवशब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत –


यथा –  कंजूस – कृपणः

कड़वा – ___

पूँछ – ____

लोभी – ____ 

मधमक्खी – ____

तिनका – ____

उत्तराणि

कड़वा – कटुकम्

पूँछ – पुच्छ 

लोभी – लुब्धः 

मधमक्खी – मधुमक्षिका

तिनका – तृणम्


5. अधोलिखितेषु वाक्येषु कर्तृपद क्रियापदं च चित्वा लिखत –

वाक्यानि                       कर्ता  क्रिया 

सन्तः मधुरसुक्तरसं सृजन्ति सन्तः सृजन्ति

(क)  निर्गुणं प्राप्य भवन्ति  दोषाः।        .........                 .........

(ख)  गुणज्ञेषु गुणाः भवन्ति।             ......... .........

(ग)  मधुमक्षिका माधुर्यं जनयेत्।        .........                .........

(घ)  पिशुनस्य मैत्री यशः नाशयति।       .........               .........

(ङ)   नद्यः समुद्रमासाद्य अपेयाः भवन्ति।  .........             .........


वाक्यानि                       कर्ता क्रिया 

(क)  निर्गुणं प्राप्य भवन्ति  दोषाः।        दोषाः                 भवन्ति

(ख)  गुणज्ञेषु गुणाः भवन्ति।              गुणाः                  भवन्ति

(ग)  मधुमक्षिका माधुर्यं जनयेत्।        मधुमक्षिका               जनयेत्

(घ)  पिशुनस्य मैत्री यशः नाशयति।       मैत्री                   नाशयति

(ङ)   नद्यः समुद्रमासाद्य अपेयाः भवन्ति।  नद्यः                 भवन्ति।


6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत –


(क)  गुणाः गुणज्ञेषु गुणाः भवन्ति।

उत्तरम् - के गुणज्ञेषुः गुणाः भवन्ति?


(ख)  नद्यः सुस्वादुतोयाः भवन्ति । 

उत्तरम् – का: सुस्वादुतोयाः भवन्ति?


(ग)  लुब्धस्य यश: नश्यति। 

उत्तरम् – कस्य यशः नश्यति?


(घ)  मधुमक्षिका माधुर्यमेव जनयति। 

 उत्तरम्का माधुर्यमेव जनयति?


(ङ)   तस्य मूर्ध्नि तिष्ठन्ति वायसाः। 

उत्तरम्तस्य कस्मिन् तिष्ठन्ति वायसा:?


7. उदाहरणानुसारं पदानि पृथक् कुरुत –

यथा – समुद्रमासाद्य = समुद्रम् + आसाद्य

माधुर्यमेव = माधुर्यम् + एव

अल्पमेव = अल्पम् + एव 

सर्वमेव = सर्वम् + एव 

दैवमेव = देवम् + एव 

महात्मनामुक्तिः = महात्मनाम् + उक्तिः 

विपदामादावेव = विपदाम् + आदौ + एव


Comentarios


bottom of page