NCERT Sanskrit Class 8 Chapter 3 - डिजीभारतम्
- samskritasabha
- Feb 3, 2024
- 2 min read
तृतीयः पाठः
डिजीभारतम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 3 - डिजीभारतम्
Ruchira (रुचिरा) Textbook Questions and answers
1 अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए-)
(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
उत्तरम् संपूर्णविश्वे,
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरम् कालपरिवर्तनेन,
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरम् रूप्यकाणाम्,
(घ) कस्मिन् उद्योगे वृक्षाः उपयूज्यन्ते?
उत्तरम् कर्गदोद्योगे
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम् चलदूरभाषयन्त्रेण
2.अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए-)
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरम्
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरम्
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरम्
(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तरम्
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरम्
उत्तरम्:
(क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) वृक्षाणां कर्तनं संगणकस्य अधिकाधिक-प्रयोगेण न्यूनता यास्यति।
(ग) चिकित्सालये रूप्यकाणाम्/रूप्यकस्य आवश्यकता अद्य नानुभूयते।(
घ) वयम् डिजीभारतम् इति दिशि अग्रसराम:।।
(ङ) वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।
3.रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(रेखांकित पदों के आधार पर प्रश्न-निर्माण कीजिए-)
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरम् भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरम् लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरम् कुत्र/केषु कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरम् सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
उत्तरम् वयम् किमर्थम् चिकित्सालयं गच्छाम:?
4.उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
(उदाहरण के अनुसार विशेषण एवं विशेष्य का मिलान कीजिए-)
विशेषण विशेष्य
संपूर्ण भारते
(क) मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकार:
(ग) टंकिता (3) भावाः
(घ) महान् (4) विनिमयःI
(ङ) मुद्राविहीनः (5) सामग्री
उत्तराणि
(क) – (1),
(ख) – (3),
(ग) – (5),
(घ) – (2),
(ङ) – (4)
5.अधोलिखितपदयोः संन्धिं कृत्वा लिखत-
(निम्नलिखित पदों की संधि करके लिखिए-)
(क) पदस्य + अस्य = …………………
(ख) तालपत्र + उपरि = …………………
(ग) च + अतिष्ठत = …………………
(घ) कर्गद + उद्योगे = …………………
(ङ) क्रय + अर्थम् = …………………
(च) इति + अनयोः = …………………
(छ) उपचार + अर्थम् = …………………
उत्तरम्:
(क) पदस्यास्य,
(ख) तालपत्रोपरि,
(ग) चातिष्ठत,
(घ) कर्गदोद्योगे,
(ङ) क्रयार्थम्,
(च) इत्यनयोः,
(छ) उपचारार्थम्।।
6.उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-
(उदाहरण के अनुसार निम्नलिखित पदों से लघु वाक्यों का निर्माण कीजिए-)
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।
(क) आवश्यकता – ………………………………………………
(ख) सामग्री – ………………………………………………
(ग) पर्यावरण सुरक्षा – ………………………………………………
(घ) विश्रामगृहम् – ………………………………………………
उत्तराणि
(क) अद्य तु लेखनार्थं कर्गदस्य आवश्यकता नास्ति।
(ख) टंकिता सामग्री अधुना न्यूना एव प्राप्यते।
(ग) वृक्षेभ्यः पर्यावरणसुरक्षा भवति।
(घ) जनाः समुद्रस्य तीरे विश्रामगृहम् अन्वेषयन्ति।
7.उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्ति कुरुत-
(उदाहरण के अनुसार कोष्ठक में दिए गए पदों के चतुर्थी रूप का प्रयोग करके रिक्त स्थान की पूर्ति कीजिए-)
यथा- भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ………………… पुस्तकं देहि। (छात्र)
(ख) अहम् ………………… वस्त्राणि ददामि। (निर्धन)
(ग) ………………… पठनं रोचते। (लता)
(घ) रमेशः ………………… अलम्। (अध्यापक)
उत्तराणि
(क) छात्रेभ्य:/छात्राय,
(ख) निर्धनाय,
(ग) लतायै,
(घ) सुरेशीय,
(ङ) अध्यापकाय।
Comments