NCERT Sanskrit Class 8 Chapter 5 - कण्टकेनैव कण्टकम्
- samskritasabha
- Feb 6, 2024
- 2 min read
Updated: Mar 25, 2024
पञ्चमः पाठः
कण्टकेनैव कण्टकम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 5 - कण्टकेनैव कण्टकम्
Ruchira (रुचिरा) Textbook Questions and answers
1.एकपदेन उत्तरं लिखत –
(क) व्याधस्य नाम किम् आसीत्?
उत्तरम् : चञ्चलः।
(ख) चञ्चलः व्याघ्रं कुत्र दृष्ट्वान्?
उत्तरम् : जाले बद्धम्।
(ग) कस्मै किमपि अकार्य न भवति?
उत्तरम् :क्षधार्ताय।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तरम् : लोमशिका।
(ङ) सर्वः किं समीहते?
उत्तरम् :: स्वार्थम्।
(च) निःसहायो व्याघ्रः किम् याचत?
उत्तरम् :: प्राणंभिक्षाम।
2. पूर्णवाक्येन उत्तरत –
(क) चञ्चलेन वने किं कृतम्?
उत्तरम् : चञ्चलेन वने जालं विस्तारितम्।
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तरम् : व्याघ्रस्य पिपासा जलं पीत्वा शान्ता अभवत्।
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तरम् : ‘शान्ता मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मि। इदानीम् अहं त्वां खादिष्यामि।‘
(घ) चञ्चलः ‘मातृस्वस:!’ इति को सम्बोधितवान्?
उत्तरम् : इति लोकशिकां सम्बोधितवान्।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम् : व्याधः प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।
3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –
उत्तराणि
(क) व्याघ्रः व्याधम्
(ख) नदीजलम् चञ्चलम्
(ग) व्याधः चञ्चलम्
(घ) वृक्षः चञ्चलम्
(ङ) लोमशिका व्याघ्रम्
4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
(ङ) व्याधः नद्याः जलेन व्याघ्रस्य पिपासामशमयत्।
उत्तरम् :
प्रश्ननिर्माणम्
(क) व्याधः व्याघ्रं कस्मात् बहिः निरसारयत्?
(ख) चञ्चल: कम् उपागमय अपृच्छत्?
(ग) व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?
(घ) मानवा: केषां छायायां विरमन्ति?
(ङ) व्याधः कस्याः जलेन व्याघ्रस्य पिपासामशमयत्?
5. मञ्जूषातः पदानि चित्वा कथां पूरयत –
[ वृद्धः कृतवान् अकस्मात् दृष्ट्वा मोचयितुम् साट्टहासम् क्षुद्रः तर्हि स्वकीयैः कर्तनम् ]
एकस्मिन् वने एक: .............. व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं .............. किन्तु जालात् मुक्तः नाभवत्।.............. तत्र एकः मूषक: समागच्छत् । बद्धं व्याघ्रं .............. सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां .............. इच्छामि। तच्छ्रुत्वा व्याघ्रः.............. अवदत्-अरे! त्वं .............. जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि .............. अहं त्वां न हनिष्यामि। मूषकः .............. लघुदन्तैः तज्जालस्य.............. कृत्वा तं व्याघ्र बहिः कृतवान्।
उत्तरम् :
एकस्मिन् वने एक: वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत्। अकस्मात् तत्र एकः मूषक: समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत्-अरे! त्वं क्षुद्रः जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनम् कृत्वा तं व्याघ्र बहिः कृतवान्।
6. यथानिर्देशमुत्तरत –
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत्-अस्मिन् वाक्ये विशेषणपदं किम्?
उत्तरम् :सर्वाम्।
(ख) अहं त्वत्कृत धर्मम् आचरितवान्-अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम् : व्याधाय।
(ग) सर्वः स्वार्थ समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् : सर्वः।
(घ) सा सहसां चञ्चलमुपसृत्य कथयति-वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तरम् : सहसा।
(ङ) का वार्ता? माम् अपि विज्ञापाय’-अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखत।
उत्तरम् : विज्ञापय - वि उपसर्गः, ज्ञप् धातु, लोट्लकारः, मध्यमपुरुषः, एकवचनम्।
7.(अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –
एकवचनम् द्विवचनम् बहुवचनम्
स्वसृ (प्रथमा) स्वसा स्वसारौ स्वसारः
मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) स्वस्रा स्वसृभ्याम् स्वसृभिः
स्वसृ (सप्तमी) स्वसरि स्वस्त्रोः स्वसृषु
मातृ (सप्तमी) मातरि मात्रोः मातृषु
स्वसृ (षष्ठी) स्वसुः स्वस्रोः स्वसृणाम्
मातृ (षष्ठी) मातुः मात्रोः मातृणाम्
(आ) धातुं प्रत्ययं च लिखत –
उत्तरम् :
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनीयर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा
Comments