NCERT Sanskrit Class 8 Chapter 6 - गृहं शून्यं सुतां विना
- samskritasabha
- Feb 6, 2024
- 2 min read
षष्ठः पाठः
गृहं शून्यं सुतां विना
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 6 - गृहं शून्यं सुतां विना
Ruchira (रुचिरा) Textbook Questions and answers
1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) दिष्ट्या का समागता?
उत्तरम् : दिष्ट्या राकेशस्य भगिनी शालिनी समागता।
(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तरम् : राकेशस्य कार्यालये एका महत्त्वपूर्णा गोष्ठी निश्चिता।
(ग) राकेशः शालिनी कुत्र गन्तुं कथयति?
उत्तरम् : राकेशः शालिनी मालया सह चिकित्सिकां प्रति गन्तुं कथयति।
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
उत्तरम् : सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्वाणि च परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति।
(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तरम् :राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।
(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तरम् : शालिनी भ्रातरं कन्यायाः रक्षणे, तस्याः पाठने च दत्तचित्तः भवितुं प्रतिज्ञां कर्तुं कथयति।
(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
उत्तरम् : यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफला: भवन्ति।
2.अधोलिखितपदानां संस्कृतरूपं (तत्सम रूप) लिखत –
(क) कोख – __
(ख) साथ – __
(ग) गोद – __
(घ) भाई – __
(ङ) कुआँ – __
(च) दूध – __
उत्तरम् :
(क) कोख – कुक्षि
(ख) साथ – सह
(ग) गोद – क्रोडम
(घ) भाई – भ्राता
(ङ) कुआँ – कूपः
(च) दूध – दुग्धम्
3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) मात्रा सह पुत्री गच्छति। (मातृ)
(ख) .................. विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः .................. लिखति। (लेखनी)
(घ) सूरदासः ....... अन्धः आसीत्। (नेत्र)
(ङ) सः ........ साकम् समयं यापयति। (मित्र)
उत्तरम् :
(ख) परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्र: लेखिन्या लिखति।
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्।
(ङ) सः मित्रेण साकम् समयं यापयति।
4.‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
1. स्वस्था | (क) कृत्यम् |
2.महत्वपूर्णा | (ख) पुत्री |
3. जघन्यम् | (ग) वृतिः |
4. क्रीडन्ती | (घ) मनोदशा |
5. कुत्सिता | (ङ) गोष्ठी |
उत्तरम् :
‘क’ स्तम्भः ‘ख’ स्तम्भः
1. स्वस्था (घ) मनोदशा
2.महत्वपूर्णा (ङ) गोष्ठी
3.जघन्यम् (क) कृत्यम्
4.क्रीडन्ती (ख) पुत्री
5.कुत्सिता (ग) वृतिः
5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाश:
(च) सफला:
(छ) निरर्थकः
उत्तरम् :
(क) श्वः – ह्यः
(ख) प्रसन्ना – उदासीना
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम्
(ङ) प्रकाश: - अन्धकारः
(च) सफला: - अफलाः
(छ) निरर्थकः – सार्थकः
6. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आयासं करोषि।
(ङ) अम्बिका क्रोड़े उपविशति।
उत्तरम् :
प्रश्ननिर्माणम्
(क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आयासं करोषि?
(ङ) अम्बिका कुत्र उपविशति?
7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत –
यथा – नोक्तवती न + उक्तवती
सहसैव = सहसा + __
परामर्शानुसारम् = __ + अनुसारम्।
वर्धाहा = __ + अर्हा
अधुनैव = अधुना + __
प्रवृत्तोऽपि = प्रवृत्तः + __
उत्तरम् :
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्।
वर्धाहा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि
Comments