top of page

NCERT Sanskrit Class 8 Chapter 6 - गृहं शून्यं सुतां विना


षष्ठः पाठः


गृहं शून्यं सुतां विना


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 6 - गृहं शून्यं सुतां विना

Ruchira (रुचिरा) Textbook Questions and answers


1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –


(क)  दिष्ट्या का समागता?

उत्तरम् : दिष्ट्या राकेशस्य भगिनी शालिनी समागता।


(ख)  राकेशस्य कार्यालये का निश्चिता?

उत्तरम् : राकेशस्य कार्यालये एका महत्त्वपूर्णा गोष्ठी निश्चिता।


(ग)  राकेशः शालिनी कुत्र गन्तुं कथयति?

उत्तरम् : राकेशः शालिनी मालया सह चिकित्सिकां प्रति गन्तुं कथयति।


(घ)  सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

उत्तरम् : सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्वाणि च परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति।


(ङ)   राकेशः कस्याः तिरस्कारं करोति?

उत्तरम् :राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।


(च)  शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?

उत्तरम् : शालिनी भ्रातरं कन्यायाः रक्षणे, तस्याः पाठने च दत्तचित्तः भवितुं प्रतिज्ञां कर्तुं कथयति।


(छ)  यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?

उत्तरम् : यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफला: भवन्ति।


2.अधोलिखितपदानां संस्कृतरूपं (तत्सम रूप) लिखत –


(क) कोख – __

(ख) साथ – __

(ग) गोद – __

(घ) भाई – __

(ङ) कुआँ – __

(च) दूध – __


उत्तरम् :

(क) कोख – कुक्षि 

(ख) साथ – सह 

(ग) गोद – क्रोडम 

(घ) भाई – भ्राता 

(ङ) कुआँ – कूपः 

(च) दूध – दुग्धम् 


3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) मात्रा सह पुत्री गच्छति। (मातृ)

(ख) .................. विना विद्या न लभ्यते। (परिश्रम)

(ग) छात्रः .................. लिखति। (लेखनी)

(घ) सूरदासः ....... अन्धः आसीत्। (नेत्र)

(ङ) सः ........ साकम् समयं यापयति। (मित्र)


उत्तरम् :

(ख) परिश्रमेण विना विद्या न लभ्यते।

(ग) छात्र: लेखिन्या लिखति।

(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्।

(ङ) सः मित्रेण साकम् समयं यापयति।


4.‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत – 

      ‘क’ स्तम्भः

    ‘ख’ स्तम्भः

     1. स्वस्था

    (क) कृत्यम्

     2.महत्वपूर्णा

    (ख) पुत्री

     3. जघन्यम्

    (ग) वृतिः

     4. क्रीडन्ती

    (घ) मनोदशा

     5. कुत्सिता

    (ङ) गोष्ठी

 

उत्तरम् :


      ‘क’ स्तम्भः ‘ख’ स्तम्भः

1.   स्वस्था          (घ) मनोदशा

 2.महत्वपूर्णा          (ङ) गोष्ठी

 3.जघन्यम्     (क) कृत्यम्

 4.क्रीडन्ती     (ख) पुत्री

5.कुत्सिता           (ग) वृतिः


5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

(क) श्वः

(ख) प्रसन्ना

(ग) वरिष्ठा

(घ) प्रशंसितम् 

(ङ) प्रकाश: 

(च) सफला:

(छ) निरर्थकः 


उत्तरम् :

(क) श्वः – ह्यः

(ख) प्रसन्ना – उदासीना

(ग) वरिष्ठा – कनिष्ठा

(घ) प्रशंसितम् – गर्हितम्

(ङ) प्रकाश: - अन्धकारः

(च) सफला: - अफलाः

(छ) निरर्थकः – सार्थकः


6. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) प्रसन्नतायाः विषयोऽयम्।

(ख) सर्वकारस्य घोषणा अस्ति।

(ग) अहम् स्वापराधं स्वीकरोमि।

(घ) समयात् पूर्वम् आयासं करोषि।

(ङ) अम्बिका क्रोड़े उपविशति।


उत्तरम् :

प्रश्ननिर्माणम्

(क) कस्याः विषयोऽयम्?

(ख) कस्य घोषणा अस्ति?

(ग) अहम् किम् स्वीकरोमि?

(घ) कस्मात् पूर्वम् आयासं करोषि?

(ङ) अम्बिका कुत्र उपविशति?


7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत –

यथा – नोक्तवती न + उक्तवती

सहसैव = सहसा + __

परामर्शानुसारम् = __ + अनुसारम्।

वर्धाहा = __ + अर्हा

अधुनैव = अधुना + __

प्रवृत्तोऽपि = प्रवृत्तः + __


उत्तरम् :

सहसैव = सहसा + एव

परामर्शानुसारम् = परामर्श + अनुसारम्।

वर्धाहा = वध + अर्हा

अधुनैव = अधुना + एव

प्रवृत्तोऽपि = प्रवृत्तः + अपि 

Comments


bottom of page