top of page

NCERT Sanskrit Class 8 Chapter 7 - भारतजनताऽहम्

Updated: Mar 29, 2024


सप्तमः पाठः


भारतजनताऽहम्


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 7 - भारतजनताऽहम्

Ruchira (रुचिरा) Textbook Questions and answers


1 पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत -


2. प्रश्नानाम् उत्तराणि एकपदेन लिखत –


(क)  अहं वसुंधराम् किम् मन्ये?

उत्तरम् : कुटुम्बकम्। 


(ख)  मम सहजा प्रकृति का अस्ति?

उत्तरम् : मैत्री। 


(ग)  अहं कस्मात् कठिना भारतजनताऽस्मि?

उत्तरम् : कुलिशात्। 


(घ)  अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?

उत्तरम् : संसारम्। 


3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –


(क) भारतजनताऽहम् कैः परिपूता अस्ति?

उत्तरम् : भारतजनताऽहम् अध्यात्मसुधातटिनी-स्नानैः परिपूता अस्मि।


(ख) समं जगत् कथं मुग्धमस्ति?

उत्तरम् : समं जगत् मम गीतैः, नृत्यैः, काव्यैः च मुग्धमस्ति।


(ग) अहं किं किं चिनोमि?

उत्तरम् :अहं प्रेयः श्रेयः च चिनोमि।


(घ) अहं कुत्र-सदा दृश्ये?

उत्तरम् : अहं विश्वस्मिन् जगति सदा दृश्ये।


(ङ)  समं जगत् कैः कै: मुग्धम् अस्ति?

उत्तरम् : समं जगत् मम गीतैः, नृत्यैः, काव्यैः च मुग्धम् अस्ति।


4.सन्धिविच्छेदं पूरयत –

(क) विनयोपेता = विनय + उपेता

(ख) कुसुमादपि = ............. + .............। 

(ग) चिनोम्युभयम् = चिनोमि + .............। 

(घ) नृत्यैर्मुग्धम् = ............. + मुग्धम्।

(ङ) प्रकृतिरस्ति = प्रकृतिः + ............. 

(च) लोकक्रीडासक्ता = लोकक्रीडा + .............। 


उत्तराणि

(क) विनयोपेता = विनय + उपेता

(ख) कुसुमादपि = कुसुमात् + अपि। 

(ग) चिनोम्युभयम् = चिनोमि + उभयम्। 

(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्।

(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति 

(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता। 


5.विशेषण-विशेष्य पदानि मेलयत -


विशेषण-पदानि     विशेष्य पदानि

सुकुमारा           जगत्

सहजा               संसारे

विश्वस्मिन्          भारतजनता

समम्                प्रकृतिः

समस्ते               जगति


उत्तराणि


विशेषण-पदानि     विशेष्य पदानि

सुकुमारा           भारतजनता

सहजा               प्रकृतिः

विश्वस्मिन्          जगति

समम्                जगत्

समस्ते               संसारे


6. समानार्थकानि पदानि मेलयत –

जगति – नदी।

कुलिशात् – पृथ्वीम्।

प्रकृति – संसारे।

चक्षुषा – स्वभावः।

तटिनी – वज्रात्।

वसुंधराम् – नेत्रेण।


उत्तराणि

जगति – संसारे।

कुलिशात् – वज्रात्।

प्रकृति – स्वभावः।

चक्षुषा – नेत्रेण।

तटिनी – नदी।

वसुंधराम् – पृथ्वीम्।

 

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत


(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।

(ख) समं जगत् मम काव्यैः मुग्धमस्ति।

(ग) अहम् अविवेका भारतजनता अस्मि।

(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।

(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।


उत्तरम् :

(क) आम्

(ख) आम्

(ग) न

(घ) न

(ङ) आम्।

Comments


bottom of page