NCERT Sanskrit Class 8 Chapter 7 - भारतजनताऽहम्
- samskritasabha
- Feb 6, 2024
- 2 min read
Updated: Mar 29, 2024
सप्तमः पाठः
भारतजनताऽहम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 7 - भारतजनताऽहम्
Ruchira (रुचिरा) Textbook Questions and answers
1 पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत -
2. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) अहं वसुंधराम् किम् मन्ये?
उत्तरम् : कुटुम्बकम्।
(ख) मम सहजा प्रकृति का अस्ति?
उत्तरम् : मैत्री।
(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तरम् : कुलिशात्।
(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तरम् : संसारम्।
3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तरम् : भारतजनताऽहम् अध्यात्मसुधातटिनी-स्नानैः परिपूता अस्मि।
(ख) समं जगत् कथं मुग्धमस्ति?
उत्तरम् : समं जगत् मम गीतैः, नृत्यैः, काव्यैः च मुग्धमस्ति।
(ग) अहं किं किं चिनोमि?
उत्तरम् :अहं प्रेयः श्रेयः च चिनोमि।
(घ) अहं कुत्र-सदा दृश्ये?
उत्तरम् : अहं विश्वस्मिन् जगति सदा दृश्ये।
(ङ) समं जगत् कैः कै: मुग्धम् अस्ति?
उत्तरम् : समं जगत् मम गीतैः, नृत्यैः, काव्यैः च मुग्धम् अस्ति।
4.सन्धिविच्छेदं पूरयत –
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ............. + .............।
(ग) चिनोम्युभयम् = चिनोमि + .............।
(घ) नृत्यैर्मुग्धम् = ............. + मुग्धम्।
(ङ) प्रकृतिरस्ति = प्रकृतिः + .............
(च) लोकक्रीडासक्ता = लोकक्रीडा + .............।
उत्तराणि
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि।
(ग) चिनोम्युभयम् = चिनोमि + उभयम्।
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्।
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता।
5.विशेषण-विशेष्य पदानि मेलयत -
विशेषण-पदानि विशेष्य पदानि
सुकुमारा जगत्
सहजा संसारे
विश्वस्मिन् भारतजनता
समम् प्रकृतिः
समस्ते जगति
उत्तराणि
विशेषण-पदानि विशेष्य पदानि
सुकुमारा भारतजनता
सहजा प्रकृतिः
विश्वस्मिन् जगति
समम् जगत्
समस्ते संसारे
6. समानार्थकानि पदानि मेलयत –
जगति – नदी।
कुलिशात् – पृथ्वीम्।
प्रकृति – संसारे।
चक्षुषा – स्वभावः।
तटिनी – वज्रात्।
वसुंधराम् – नेत्रेण।
उत्तराणि
जगति – संसारे।
कुलिशात् – वज्रात्।
प्रकृति – स्वभावः।
चक्षुषा – नेत्रेण।
तटिनी – नदी।
वसुंधराम् – पृथ्वीम्।
7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुंधराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तरम् :
(क) आम्
(ख) आम्
(ग) न
(घ) न
(ङ) आम्।
Comments